पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८

शाण्डिल्य - अतृ-उकोसळ - अन्तर्यामि अक्षरपर - वैश्वानर - मम - गर्यक्षर - प्रणवोपास्सम्पुर्स - दहर - अनुष्ठमगेित - देवोपास्यध्योतिः - मधु - संप्री अजाशरीपकमत्र - यात्यकि - मैत्रेयी - दुहिणदादिशरीरकबन्न • पर्याप्त - आदि त्यसहर्नामकमझ - अक्षिस्थाहंगमकत्रझ - पुरुष - ईशवाय • उपस्तिकहेगेल व्याहृतिशरीरकत्रय पदघटनेने द्वात्रिंशत् विद्याःअयज्ञशी में न्यासविद्य परि गणिताः सन्ति ।

(३)

अधिकरणरनमलभृतकसंयोजितायां पुनः अकारादिक्रमनिघदयां पट्टिकायाम् -,

अझर - अक्षिस्थ मस्यब्रह्म • अष्टषमित - अन्तरादित्य आकाश - आनन्दमय - ईशावास्य • उद्द कन्नमि - उएकोसळ उषस्तिकहोल - गायत्री - गार्यक्ष' • ज्योतिषां ज्योतिः -- निमन्त्रण - दहर नाचिकेत • भ्यास • पवाग्नि - रंश्योतिः - पर्यङ् - प्रतईन २ प्राण - बाल्क भूम -मधु - मैनेथी - वैश्वानर • व्याहृतं - शाण्डिल्य - संवर्ग - सन्यकाम सत् इयेवंना-भर्विधाः द्वाविंशत् गणिताः सन्ति । अत्र पट्टिकायाम् , अन्यत्र कचित् । स्थितो भेदोऽप्युदङ्क ।

तत्र प्रथमपट्टिकां किञ्चित् परिशीलयेन -- प्रसिद्धं । व्याहृतिव्रह्मविद्य।

त्रिमात्रमणधविशादिकं परित्यक्तमिह । मधुसविधा तु प्रश्नोपनिषदुदितत्रिमात्र मणबविचारूपा गत्रिभिसंहिता ; तु ठेवल्यम्, ‘पुरुसान पहुं किञ्चित् ’ । इत्युक्ता । अन्यदए । नाचिकेतविद्याअष्टप्रमितचिचेति विद्याद्रयमत्र परैि गणितमस्ति । किं कृत्स्नाऽपि कोपनिषत् नचिकेसे एक विद्यां मृयूपदिष्टAle, स नानोति विचारणाथारु -एकमित्येव स्वरसम्, तावतैव प्रश्नस्य पूरण/ । अथ करणे च, 'प्रकरणात् पूर्णतपरमामैव अत; तृतीयस्याम् बनवल्यमपि स वर्णिe' । अभषि च सन, "तद्विष्णोः परमं पदमित्यन्तेन विधामुपदिश्य तदपेक्षितांश्च विशेषनुपदिदेशे " ति । एवञ्च आनुमानिकार्षिकी पृथविचरेऽपि न विभेद इति प्रथमचलीत्रयमेकविश्वविद्यमिति निर्विवादम् । द्वितीयोऽथायोऽपि