पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०

प्राणविधयोरह गणनं नैव प्रसजति । ज्योतिर्विषाऽपि, कौयज्योतिश्शरीरकयु संबन्धिज्योतीरूपपरमात्मविषयिष्यपि, आभिहथकीर्तिमत्वरूपफलार्थापासनाविशेषः न मोक्षार्थविश्व ।

अथाक्षरविधा। तत्र मुण्डकोक्ताक्षरविद्याविशेषात् बृहदारण्यकतार्यक्ष ब्रह्मविद्या अन्येति कुतोऽवसीयते ? याचसा - सर्ववेदान्तप्रयाधिकरणे, मुण्डके शिरोन्नतभक्षणा विया भिजत इति पूर्वपक्षी प्रवर्षे तस्य पुत्रस्याध्ययनार्थसया न वेद

न्सरविहितविभिनेयं विधेति राद्धान्तिमभति वैश्वानरादिविधानामपि वेदभेदान्न भेद इति गमयदिदमधिकरणम्, शिरोव्रतं यत्र विद्यायां भूषनेते तस्या अक्षरत्रिद्यायाः सर्वः वेदान्तमतीताया वयं कथशरं न गमयिष्यतीयेव विमृश्यमस्ति । 'अहर्षियामिति सुत्रे व भाष्ये उभयत्र मुण्डके बृहदारण्यके च सितं वात्रयजातमेकीयान्वयादि ।

ज्योतिषांज्योतिर्विधेति, याज्ञवल्क्येन जनकं प्रनि क्रियमाणदहरविद्योष-देशमध्यगतं श्लोकमवलम्ब्य गण्यते पट्टिकायाम् । तत्र पृथग्मिद्यास्वे प्रमाणमन्वे मृज्यम् । अन्यथ, 'य एवं विदुरमृतास्ते भवती' ति पूर्ववचयेऽपि विचान्तरं

किं न विधीयेत ? यदि पुनः केनोपनिषदुक्तविधैवेहधते, ज्योतिषां ज्योतिरायु कृपसत ’ इति इति निरूपयितुं पार्यते, 'प्राणस्य प्रमुख चक्षुषश्चक्षुरंत अलत्य मन्त्रे, ' श्रोत्रस्य श्रोत्रमिति केनोपनिषन्मन्त्रे चेषदर्थभेदेऽपि उभयत्र आयुष:=ाणस्य इन्द्रियाणाञ्च प्राधतया अन्तत कार्धपर्यवसानं संभवतीति - तद। केनापि नाप्त काममिथं विषाऽपि काचिद् गणनपदमध्यास्ताम् ।

भाषेची बाणी वियाऽपि यदि मोक्षफल, तद। आनन्दमयविद्यातो न भिद्यते इति कथं पार्थक्येन परिगणनमिति प्रश्नेऽकरति ।
एवं प्रथमपट्टिकगते परिगणनप्रकारे वश्ये परिशीलयः पट्टिकान्त गणितक्रमेऽपि विवेको यथायथं सहृदयीथ स्वयं कार्थः । तत्र उपस्तिकहोलविषेतिकाचित् विया निर्देशि। तस्याने उषत कहोल्लर्षिर्वति निर्देशे भावमः । सर्प

ननुगमयधिकरणसंदर्शितं विषयमवयमपहाय न अन्तराभूतग्रामाधिकरणदर्शित विषय वयं ततिपदकं परिणामित्यकमधिकेन ।