पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इदारण्यकोपनिषत् १३७ स यथोर्णनामिसन्तुनोषरेव , यथामे क्षुद्रा विस्फुलिङ्गा व्युचरन्ति-एवमेवासादारमनस्सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युचरन्ति । अ.५.१०] एवं पूर्वोकक्षयोः ‘कै तदाऽ' दियश्चोत्सुक्तम् । अथ 'कुत एतदण दित्यस्योतमाह स यथोर्णनाभिस्तन्तुनचरेत् । सः प्रसिद्धः अनामिः तृतास्याः कीटविशेषः ततुबालमध्यवितः आहारस्त्रहणाय यथा तन्तुना ततुद्वारा बहिः 'उझल्लेदित्यर्थः। दृष्टान्तान्तरसह यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युश्चरन्ति । अनङ्गममापादनस्य ब्रह्मणः उच्छसर्वभूतापेक्षया, 'अध्यतिष्ठ ईशकुळ मियुकवैपुल्पम् , 'ब्राह्मण एकत्र कर्म सर्वमनरूपधारव' मित्येतच्छ वरणायोक्तं प्रथमदृष्टन्तेन । द्वितीयेन कदैव सर्वभूतोद्भनं निदर्शितम् । अथवा यथा ऊर्णनाभिरेक एव सन् नानाविधतन्तुरूपेण विजिहीर्धरुचरति, एवमेव ब्रज्ञ नानाभूतरूपेणेति प्रथमदृष्टान्तार्थः । तदानीं तन्तुना नानातन्तुरूपेणेत्यर्थं द्रष्टव्यः । व्युचरन्ति 'उद्च्छन्तीत्यर्थः । शिष्टं स्पष्टम् । एवमेवास्सादात्मनः--व्युच सन्ति । एवमेव उक्लदृष्टन्तद्वयथदेव । असा सुषुप्यधाशत् परममिनः । सर्वे प्राणः । प्रपशब्दो जीवपरः । सर्वे जीव इत्यर्थः । सर्वं स्नेकाः। लोकशब्दो बनपरः। लोकनं लोक इति व्युपते: । संक्षीणि ज्ञानानीत्यर्थः । सर्वे देवाः सर्वाणीन्द्रियाणीयर्थः । देवशब्द इन्द्रियपरः । सर्वाणि भूतानि देवमनुष्यादि 12निर्म, ग.


-


वैपुल्यमिति । अस्य ब्रुकमियनेगॉययः ? प्रथमदृष्टान्तेन प्रथमदृष्टन्तधाक्येन । योगेनमिः विषुळतन्तुमयस्थित एव संन् आहारग्रहणाय आत्मानं बहिः प्रसारयति, तथा प्राणोक वेषभूतानि परममास्थितान्येष थैकरणाय शुगरन्तीत्युक्तौ अझण बैपुल्ययुतं भकति भावः । तावता तन्तझर्णनानअन्य परमात्मनः प्राणादिधन्यस्त्रं न भषग्-सर्वार्थ पद्यन्तीव्रणाभावात् । यन्तनिर्देशस्य सर्वत्र निर्दिशविषयत् अधति गोबर्मा अजैर्गनामेः तन्नुनिश्चूिर्णनामिव परमात्मनः प्राणालिशरीरजाफ़रमर्षन्निर्गर्भोऽभिमतः । 18