पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ भीरक्रमलुबमुनिविरतिभाष्युत् [अ.2.श.१. स जीवाः सर्वे च । सर्वे द्रष्टारः सर्वाणि दर्शनानि सर्वाण तकिरणानि च सुषुप्याधारभूतादेकसाद अरुण एव युगपदेव थुत्रस्तीयर्थः । नन्वत्र दृप्त'तज्जीवमत्रद्रमनषादानभने, ‘कैप तवऽभूत् कुत एतांग दिति कृते ‘सर्वभूतेद्मन|५दनक्कीर्तनस्य किं कथमिति चेत् - न; सर्वभूते द्मनींपादनस्य परमात्मनः मुसैनज्जीवद्मनपदानवे को भार इत्येतदर्थपरत्वात् स्म। न च समानप्रकरणे कौषीतकिनामुपनिषदि, 'एतसादासनः प्राणा यथा बतनं विप्रतिष्ठन्ते; आणेभ्यो देवाः देवेभ्यो लोकाः' इति मातरं वर्णितमिति बिरोधः शङ्कनीयः । [ यतः? ] यथा 9 आसन आकाशसंभूतः । आकाश द्युः । वायोरमिः । अग्नेरापः । अद्याः पृथिवी ’ इति , 'एन्साज्ञायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुज्यतिरपः पृथिवी विश्वस्य धारिणी ’ इति श्रुतेश्च, “ विपर्ययेण तु क्रमोऽत उपपद्यते च–” इति न्यायेनाविरोषसमर्थने, एतसाजधत ’ इत्यादियौगपरूषकमभृते; ‘आमन आकाश ’ इत्यादिषथा रूक्रमोषकश्रुत्यनुसारेणाथ वर्धितः - एवमिहापि ‘एतस्मादात्मनः प्राणाः । इति कौषोतिकिशयनुरोधेनैतच्छूयर्थस वर्णनीयतया परमसनो जीवाःतेमः प्राणिभ्य इन्द्रियाणि, तेभ्यो ज्ञानानि व्युचरस्तीत्यर्थादविद्भवं द्रष्टव्यम् । अत्र जगद्वचिखाधिकरणे प्रणनाममन्त्रणश्रवणगिपेपेत्थानादिभिः प्राण श्रुतिरिक्तजीवप्रदर्शनं तदतिरिक्तपरमप्रतिपद्यर्थमिति, अन्यर्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् – " इति सूत्रेण स्थापितम् । इदमधिकरणच कीौषोतकि प्रकाशिकयामुपन्यस्तं तत्रैव द्रष्टव्यम् । ३ी शरीरेन्द्रियप्रणविलक्षणतया प्रदर्शितजीवत् तदृष्प्याधारत्व-तमः धापादानवाभ्यां विलक्षणतया प्रतिपादितस्य परब्रह्मणः सुषुप्तिदशायामानन्दप्रापकरून कथनेन मोक्षरूपाय जसभासेः परमादरूपवं कैमुयन्यायेन चयन् अजातशत्रु ९ i. सुजीवमात्र, ग. 2, सत्रमन. पा. युगपदेवेति । अनन्हर्षेरुपक्रमेणेत्यर्थः । कोकdतिप्रकाशिकायामिति । जगदूविधाविरभलिग्योऽपि परिकार = बितष्यः । हाल