पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ औरतराभनुजनुनिविरचितभाष्ययुद्ध [भ.,N.. स यथा कुमारौ वा महाराजो वा महाप्राज्ञो वाऽतिभीमानन्दस्य गत्वा शयीत, एवमेवैष एतच्छेने ॥ १९ ॥ अकशतसिन्छेते ’ इति माडीपुरोतद्रक्षणां सुषुप्तिसानयमकण , समुचये सप्तम्यपगतनिरपेक्षाधारत्तीतिभन्नमसक्त , युगपदनेकसानवृत्यसंभवाच विकस इति पूर्वपक्षे, " तदभावो नाडीषु तच्छूतेशभनि च । तदभावः = पूर्व निर्दिष्टस्समाभावः - सुषुप्तिरिति यावत् - नाडीषुआभनि = परममिनि, करत् पुसरति चेत्यर्थः ।। तच्छूतेः = पूर्वादद्वाक्येषु नाडीपुरीतद्रक्ष्मां त्रया णमपि सुषुप्तजीवाधारंवश्रुतेरित्यर्थः । नाडीमार्गेणैव गता पुरीतदयं 'हृदय बेष्टनमांसपिण्डम् , तत्र हृदयान्तर्वर्तिनि जश्झणि ऋयाने जी, प्रासदे शेते, सार्या रोते, पर्यंडे शेते ? इतिवत, नदीषु शेते, पुरीतति शेते, ब्रमणि शेते इति निर्देशे ’श्रयस्याप्युपपतेः समुच्चये संभवति पाक्षिकबाधगभं विकरसो गी कार्यः । साक्षासानं तु अलैवेति सूत्रार्थः । । अतः प्रकोषोऽस्लाज़् "। अतः अत्रैव सुषुप्तिसानम् , अत एष सुप्तस्य, 'सस आगभ्य न बिट्स' रिति बक्षण एख नियमम् अबोधः श्रुयमण उपभयत इति [सिद्धान्तितम् ]। ऋतमनुसरामः । स यथा-स यथा=स दृष्टान्तो वक्ष्यमाणो यथेत्यर्थः । इमाः राज तनयःमहाराजः सप्तद्वीपपतिः, महाक्षणः अनवसमझानन्यपरो अक्षवित् , एतदन्यसमो यथा आनन्दस अतिन अतिशयं गतां मालां गता झपीठ निर्धन एवमेवैषः सुप्तो जीवः एतत् एतस्मिन् काले स्वदशायामतिशयिताभानन्दस दशां प्राध्य पुरीतति शेते अवतिष्ठत इत्यर्थः । एतच्छब्दः पुतलभरो या द्रष्टव्यः । एतत् = एतस्य पुरीततीयर्थः । एवं स्वममुष्ष्योधैश्वर्यं निरूपितव। तथा जमारस्य स्ला (ता!)भ्यां वैष्ण्यम पाणिपेषोधनादिभिः स्फुटतया प्रसन्नादि अभवत्रयं वैराग्यायोपपादितं भवति ॥ १९ ॥ 1, गश पुरीतक्षमावयवैर्मासपतित इयान्ततिनि. गः १. निर्देशात् , , न या कुमार इत्यादिना समानन्दकूटियाली हिता । झम्पाभरवं बिनै अन्यस्य वर्षअणु सूक्षऐपि तान्वासिमपतचे राजतनय इञ् ।