पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.९.१.] झेदारण्यकोपनिषत् १३५ अथ यदा सुप्तो भवति यदा न कस्यचन वेद, हिता नाम नाडयो द्वासप्ततिसहस्राणि हृदयानुप्रीततमभिप्रतिष्ठन्ते ताभिः प्रत्ययमुष्य पुरीतति शेते । 1. हे ॥ मप्र:ि , सं. भयं स्यात् । शक्तोऽपि हि कर्ता लोके करणमुपादथ प्रवर्तन इति। ततश्च नाम मते विवादः स्यात्; नर्थभेदः कश्चित् । करणव्यतिरिक्तस्य कर्तृवाभ्युपगमत् " इति पैरैरुक्तावत् , " गुहां प्रविष्ट " विति सुन्ने च, “ वस्तुनो नैकस्यापि कर्तु लस ; बुदंरचेतनचादस्ममो निर्विकारस्य " दिति पैरेवोक्तदाचान्तःकरणगनं कर्तु मामस्मभ्यस्यत इयुक्तः पूर्वापरविरुद्भवल्यास्तां तत् । प्रकृतमनुसरामः ॥ १८॥ एवं स्वयं निरूप्य सद्विलक्षणां सुषुप्तिभाह अथ यदा सुषुप्तो भवति । अथ स्वमानन्तरं यदा यस्मिन् काले सुषुप्तो भवति । यदा न कस्यचन वेद = मदा च न किञ्चिदपि जानातीत्यर्थः । अत्र, ‘यद नै कस्यचन वेदे 'त्यनेन सुयुतो भवतीत्युकसुषुप्तस्वरूपमयन्नज्ञानसंकोच युक्तं भवति । हिता नाम नाडयः - शेते । तदेति शेषः । हिता नाम आसनो हिता इत्यन् हि इति प्रसिद्ध, द्वासप्ततिसहस्राणि द्विसहकार्धकसप्ततिसहस्राणि, नाडयः सिराः हृद्या हृदयं प्रविश्य पुरीततमभि पुरीतच्छठितद्दद्यान्त चैतमांसपिण्डमभिमुखीकृत्य प्रतिष्ठन्ते प्रस्थिता भवन्ति । ताभिः नाडीभिः प्रत्ययसृष्य करणगणोपसंहारपूर्वकं ताभिः द्वारभूताभिः नाडीभिः प्रत्यागत्य पुरी तति स्थाने शेते । अत्र पुरीतति वर्तमाने ब्रह्मणि शेत इत्यर्थः । य एषोऽनहै दय आकाशस्तसिष्ठेते ’ इति परमारभनः सुपुर्याधास्वप्रतिपादकपूर्ववद्यनुस त, पर्यङ्कास्सरणयोः शयनपुरुषाधारबत पुरीतद्रक्षणोरपि समुचित्य सुप्तपुरुषा धाश्वस्योभयलिङ्गादे, " तदभावे नाडीषु -" इयन समर्थितवत् । तथाहि-'तधौतसुप्तसमस्तसंभसन्नः खप्नं न विजानाति आसु तदा नाडीषु सातो भवति ', ' तभिः अयवसृष्य पुरीतति शेते', 'य एषोऽतहृदय ते तदेति शेष इति । तदेयस्य प्रयघस्य शेते इत्यत्रान्वयः। नाड्यो द्वासप्त तं महत्राणीति प्रयोगात् समादिपदं हुवचनाद्यन्तमपि संस्थेयसमानाधिकरणं प्रयोगार्हमति हायते ।