पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३५ भीरनामनुष्ठनिविरचितभययुक्ता | अ,.A.. "उपादागाद्विहारोपदेशाच) स यथा महाराज ' इति प्रकृय 'एवमेवै एतत् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तत इयुपवनविहारयोः कतृवोपदेशात् । “ व्यपदेशश्च क्रियायां न वेन्निर्देशविपर्ययः "। 'विज्ञानं यचं तनुते । कर्माणि तनुतेऽपि चे' ति वैदिकरैकिककिंघ कीवष्यपदेशाद्यतिभा कर्ता । ननु न विज्ञानशब्देन मनो व्यभदेश, किंतु बुद्धेरिति चेत् - तथासति बुद्धेः मकरण विज्ञानेन यज्ञे तनुत' इति निर्देशः स्यात् । उपलब्धिवदनियमः” । यथा वामनो विभुवे सार्वत्रिकोपलब्धिः स्यादियुषज्यनियमः प्रसज्यते, एवमामनोऽकर्तुं प्रकृतेध कर्तृवे तस्याः सर्वपुरुषसाधारणत्वात् सर्वाणि कर्माणि सर्वेषां भोगाय स्युः । अन्तःकरणादयोऽपि नियमकाभावादनियताः स्युः । शक्तिविषर्ययात् । बुद्धेः कर्तृवे भोक्क्य कर्तृत्रसामानाधिकरण्या बभषेि बुद्धेरेव स्यात् । ततश्च ‘पुरुषेऽल भौतृभाषा 'दिति सांख्यदर्शन मसंगतमेव स्यात । "समयभवत्रं " । प्रकृतेः कर्तृवे आमनश्चकर्तृत्वे प्रकृतिविविक्त मज्ञानलक्षणसमाधेिश्च शुष्येत; प्रतेताशज्ञानसंभवात् , आमन निष्कियस कर्तुत्वकारच्च । ननु आमनः कर्तृवे स्वाभाविके सति सर्वदा। कतृवं स्यात् , तन्नाह

  • यथा च तदोभयथा । अथा तक्षा सत्यमिच्छाय वादिसहकारिसंपतौ

करोति, नान्यद--रथा आआपि इच्छदिसंपतं करोति, तथा न करोति | इयुपषधते । न च कर्तृत्वस्यानौपाधिकवे यावद्द्रव्यभाविलमिति नियमः । पदर फले यमरक्तरूपयोरनीौषधिकयोरपि यावद्द्रव्यमाविवादर्शनादिति सिद्धान्तितम् ।। अनेनैवामनः कर्तृत्वसमर्थनेन बुद्धिगतं कर्तुवमामनि अध्यस्स। इति वदन्तो मृषावादितोऽपि परकृताः । अन्तःकरणमिति चैकवेदयोः करणत्वेन प्रसिद्धाय। बुद्धेः कर्तृत्वासंभवात् । " शक्तिविषर्ययार्थविति सूत्रे, “ बुद्धेः अरणशक्तिर्हयेत । कर्तृशति-पd । सत्याश्च कर्तुशनं अचूंशतियुद्धवाः तस्याः वषमस् (५ 1, इस्रायुतक, इ,