पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.९.१.] इदारण्यकोपनिषत् १३१ स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तते’, एवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८ ॥ 3. परिक्तै, शां तिर्यग्वावुकुटकृष्गुषविशिष्टशरीरप्यचिनि प्रान्तीत्यर्थः । समपदार्थानां ततकाले ततस्सुपुण्यपापानुगुण्येन परमामखुटतया यथार्थमस, ‘य एष सुप्तषु आगतं कामं कामं पुरुषे निर्मिमाणः । तदेव शुक्रममृतम्, 'अंथ रथान् थघोगान् पथस्सृजते...स हि की ' त्यादिभिः प्रामाणिकलवात् । अत्र इदशब्दो न वामित्वञ्चमिथ्यात्वरःअपि तु जामद्वसुदृश्यषर एवेति दृष्टम् । अत एव हि सुन " वैधम्र्याच्च न स्वस्रादित्र" इति सूत्रिभम् । स यथा महाशजो जानपदान् –परिद्धर्तते । सः जागप्रसि द्रो यथा महराजो जानपदान् जनपदप्रभधान भेषपदार्थान् गृहीत्वा पादय उपसंह्य स्त्रे जनपदे स्वयथूल्लराजधान्यां यथेष्टं परिवर्तते सति, एवमेवैपः स्खमष्ठ पुरुषः एत एवासिन् काले प्राणान् गृहीत्था त्रस्थानेभ्य इन्द्रियाण्युसंहृत्य खे शरीरे यथेष्ट परिस्रर्तते सचरति=विभ्रतीयर्थः । न च प्रणेन रक्षन्नपरं मुंशयं बहिष्कुलयादमृतश्चरिवे' ति बहिष्कुयघसङ्करणस्य श्रुतवात्, स्वर्ण शरीरादिसुधेश्च प्रमाणमतिपत् 'स्वे शरीरे यथाकभ 'मिति अनुपपन्नमिति वाच्य-मधुऋतयाघ्रमनुयादिदेहान्तस्यापि जप्तच्छरीरवत् स्वकर्मानुगुणमीश्वर सृष्टतया स्वीयस्वेन स्वे शरीर इयस्याविरोधत्। नन्वेवं स्वं शरीर इति व्यर्थम् , अव्यावर्तकत्वात् । स्वप्ने व्याघ्रभम्नु अमादिशरीरेण हिमवदिंदेशगमनरथानुभूयमानसय पूर्वशरीराद्वहिर्गमने आते तद्यथा वर्तकतया हि, स्वे शरीरे यथाकामं परिवर्तत' इतेि वयं सफलं स्यादिति चेन्न -- स्वे शरोरे इत्यस्य स्वप्रः स्वर्गे स्वीये शरीरे तु कार्पि परिवर्तते, स्थवेति । स्वनयेत मयाः। लमयेति पदे, आजपानुषसंबषम्' इति सप्तम्याशने अनेनेगर्थे अयच् दर्शितः । . तेतेति वागारप्रधनुभव उज्ञ ! संदुक्तेखाना प्रविमितीति विज्ञऽभ । यजिषेत्ररक्षतुं । इतष