पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ श्रीरङ्गरामगुजमुनिविरचितभाष्ययुक्। [ अ..१. प्राणो भवति, गृहीता चाग् गृहीतं चक्षु ही श्रोत्रं गृहीतं मनः ॥ १७ ॥ स यत्रैतन्खफ्यय'चरति, ते हास्य लोकास्तदुतेव महाराजो भवत्यु तेव महाब्राह्मण उतेवोचावचं निगच्छति । 1. बफ्या मा. विजया नाडयेति तदर्थ कः । अदोपसंहरति--इन्द्रियजन्यज्ञाननुकूख्यतः यदा न भवतीति यावत्-- अथ अनन्तरमेव 'पुरुषः स्वपितीस्येतनाम' भवति । पुरुषः स्वपितीति शब्दः प्रयुज्यत इति भावः । अने, ‘स्वमपीतो भवति, तस्मादेनं स्वपितीत्याचक्षते । इति छान्दोग्यमुत्यनुसारेण स्वस्मिन्=कारनथस्शरीरमात्मनि अपीत इति स्वपिति शब्दार्थाऽभिप्रेतः । तदानीमिट्रियोपसंहाअमेवोपपदयति तद्गृहीत एष प्राणो मनः। तत् तदेत्यर्थः । अत्र प्राणशब्द इन्द्रियप्रकरणत्वात् प्राणेन्द्रियपर; न तु मुख्यप्राणपरः । मुल्यमाणस्य नदान सक्षदर्शनात् । स्वस्रम्शनेभ्यो घ्राण वाक्चक्षुभोन्नमनःप्रभृतीनीन्द्रियाण्युपसंहृतानि भवन्तीत्यर्थः । गन्धादिविषयमदृण यदनादिव्यापरयोरदर्शनादिति भावः ॥ १७ ॥ सुतेः स्वभवेल्लण्यं बद्धं स्तमुपक्षिपति - स यथैतत् स्खफ्यण चरति। एतत् एष इत्यर्थः । लिकयत्ययश्छान्दसः । स एषःदरीरेन्द्रियप्रण विरक्षणसया प्रदर्शितो जीवः यत्र यदा खष्यया विमानस्थया स्थमावस्थमनसा युक्तस्स स्वस्थाने संचरतीत्यर्थः । ते हास्य लोकः । तदेति शेषः । ते ३ प्रसिद्धः स्वर्गादिलेफ। अस्य स्वनिकीकस्य भवद्धि । तदुतेय – महत्र।क्षण । तन् तत्र - उतशब्दोऽप्यर्थः महाराज व सम्राज्यादिगुणविशिष्ट भवयपि ! मह्ब्राह्मण इव श्रोत्रियत्वादिगुण युक्ते पि भवतीत्यर्थः । उनैबचावचं निगच्छति । उचधचमित्र देहप 1. पुरुषः स्वपिति नाम भवतेि. ग, इति ईत दीwतुं अदोस्वमादत्ते अत्र स्वमपी३ इस्याना। मैतदिनं स्वजनसुषुप्तस्थानयोः पृष्ठ पृथक् तैश्चत् दुइ बर्तन धरह १६ पण पुvतरेई तेः भये स्तनस्य सुषुप्ते स्वकेटक्षण्यदर्शनार्थमथवतरयन मुरतेनेkितविधी प्रस्थाननिरूपणं किमर्थमिति चेत्-त्र प्रतापगये खलबमय। ॐआरी भारविमतमिति तंरिकरभय जीवचैम खजामस्येति व्युत्पादनायेति सुवचम।