पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ,.शा.१] इष्पकौपनि १२९ स जात्शसुखैष एतत्सुतोऽत्र य एष विज्ञानमयः पुरुषः, तदैष प्राणानां विज्ञानेन विज्ञानमादाय य एषोन्तर्हदय आकाशः तसिञ्छेते। तानि दा गृहात्यथ हैतत्पुनः खपिति नाम । तम् गृहीत एष स होवाजातशत्रुः। एवं खट्टै” विमूढं गाथं तथं खयमेव क्षयन् अजातशत्रुराह । किमिति ! यत्रैष एतत्सुतोऽभुव एष विज्ञानमयः पुरुषस्तदैषां प्राणानां षिक्षनेन विज्ञानमादाय य एषोऽन्दय आकाशस्तक्षिन् शेते । यत्र अद, य ए विस्मयः पुरुषः, एषः एतासुऽभूत्, तदा तस्मिन् शेते इति संत्रन्धः। अत्र, "प्राणानां विज्ञानेन विज्ञानमादाय आणशब्बषांच्मेन्द्रियजन्यं ज्ञानं मनसा सहावस्येत्यर्थः। उपरताब्यापारं मनः कृपेत्यर्थः । अनेनेन्द्रियाणामपि' व्यापारोपरतिः फलितः । तेषां मनसापेक्षवात् " इति ध्यासायैर्जघृतम् । ‘य एषोऽन्तर्युदय आकाशः' इति श्रीवामनपरतब निर्दिष्ट आकाशस्रब्दः परमारमपरः । ‘सर्वाणि है य इमानि भूतान्याकाशावेव स्थापतन्ते', ' आकाशो ह वै नामलपपो नंवंद्विता इत्यत्र कशशब्दस्य परमात्मनि प्रसिद्धेःबेबीतकिनामुपनिषदि संमानपकरणे, 'अथास्मिन् प्राण एवैकभा भवती' ति प्राणशब्दित्रस्प सुषुपक्षाघश्रवणत्, "अत एव ममाणः, "प्रणमथाऽनुभमा " दित्यादौ प्राणशश्वस परमास्सपलस सचितवात्, आकशमणशब्दयोः औौलनिखदनुसारेण परमरमपरस्वेनाविरोधसंभवे तत्परित्यागस्य अनुचितस्वर, ‘सता सोम्य तदा संपन्नो भवती 'थति सुधौ अधस्पतेः शुक्त सिद्धत्याचाकाशशब्दस्य व्रतैयार्थः । तत्र च शयनं नाम तदेकधापत्तिः । एवञ्च देवदुष्पचादिरक्षणभेदकारास्फुरणम् । ततश्च सुषुप्तौ जीवो दक्षहस्रभि माननुगुणशनमसरपक्षीदयाक्षणेन स्वद्वारा दाहित्यरूपकारणात्रयायति विश रीरिणि जपण्यवतिष्ठत इति वाक्यार्थः । एवं सुप्तः परमारभन्यपतिष्ठत इत्यत्र स्वस्तीिति व्यवहारं प्रमाणमाह तानि - स्वपिति नाम । तानि इन्द्रियाणि यदा गृति स्वसानेभ्यो 1. अयं देशस्थितः पाठः । अत्र तु इन्द्रिय थापारेति । स्पतीलास्स उपवीतेनियो भवतीलिणें । महाभिषेत । द् िइषिोधसंरा मन्त्रे ' सोऽवय अभियालखिल् बे’ इममनिों क्षपितीति नाम पुष्यात