पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ श्रीरग्रामशुजमुनिविरचितमष्ट्युक्त । [आ.५.ब्रा.१ . स होवाचजातशत्रुमैष एतन्सुतोऽभूत् , य एष विज्ञानमयः पुलः, फेम तदोऽभूव कुत एतदागादिति , तडै ६ न मेने गयेः ॥ १६ ॥ एवं देहेन्द्रियमनःप्रणव्यतिरिक्तं जीवं प्रतयं ततोऽप्यन्यं परमात्मानं प्रदर्शयितुमारभते स होवाचाऽजातशत्रुः । एवं जीवं प्रदद्यातशत्रुः गार्थः माहेत्यर्थः । किमिति ! यत्रेष एतस्सुप्तोऽभूद्य एष विज्ञानमयः-कैमं तदा भुव इत एतदागादिति । यत्र यदा एषः एतसुप्तोऽभूत् 'एतत् खाएं सुप्तोऽभूत् । स्वयं प्राप्तोऽभूत। एतदित्यनेनैव स्वधािवर्थस्य सिद्धत्वात सुप्त इत्येतत् प्रयथार्थमातपरम्। पाकं पचतीति । यद्वा एतद ईदृशं सुतं यस्य सः एतन्सुप्तः। क एष इति निर्दिष्ट इत्यत्राह य एष विज्ञानमयः पुत्रः । 'यः संख्यामान एव सर्वेन्द्रियार्थविज्ञानमक्षयोतिष्टति, स एष पुरुषः । कैप तदा भृत् । अर्थ तदा पाणिपेपणोधापनात् प्राक् स्वापदशयां हैं ज्ञितः । एतत् एतस्मिन् काले कुत आगाद् कुत उदस इतीत्यर्थः । इति आह पप्रच्छेति पूर्वेण संबन्धः । एवं बसुषुतेः ज्ञानतया प्रवेधापादानतया न जीवात् परमीश्वरं दर्शयितुमेवमजान ऋण पृष्टोऽपि गार्यः, तदु हैं न मेने सप्रश्नार्थ न ज्ञातवान् । उमब्दोऽ धारणे । ईशब्वो बृतार्थस्मरणे ॥ १६ ॥ 1, एतद स्वप्नं सुन भूत् तनं प्राप्तो भूत् । ग. 2. ग्रस्त प्रसुखपमान, ग, बीबस्य लिम्घुषारस्पप्रबोभवं न युज्यते । एवं प्रणतदेवताभाष्यतिरिक्तया जीनसाधनार्थमेध सुषुप्तसंबन्धितया संभावितानि अन्यानि नामान्युषेऽथ देशसविशेषणदेवतानामनिर्देश इति शुकमिति। श्रीभाष्ये प्रपनमभिरिति शणविष्यतिरिक्तमिति च पदयोः प्राणदेता प्मभिसंइितेति ध्येयम् । अत्र आमन्त्राश्रवणनिरूपणेने आर्थ खनइ ङित्र सुषुप्त इति इष्यते । प्राथनामभिरमन्त्रण प्रणातिरेऽबोधनमिङ्गि च भाव्यम् । गहु त एतदागादित प्रश्न व्यर्थः, अत्र भगात् , तत आगमनस्य लोकसंप्रतिषेधात् । नैवम् । उमषादानस्यदानवं चिदचह्निशिखेषेण । तस्यैव लयस्थान सुषुप्यारत्व अन्तर्यामिर्मप्रहविलियमुपैति व्युत्पादनाय प्रश्नद्वयमिति श्रुती अन्तबग आआ इपत्र आभई भो:िप भावशीममिति8भरमिति ।