पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,४.१.] अवाष्पकोपनिषत् १३७ तितशरीरादिसंघाते स्वमस्त्रममिमनुते, तक्षन आमन्त्रणे उधानवर्णनाच । न चायं समषिः प्रणवैव जीवशब्दार्थत्वेऽपि संमवतीति वाच्यम् – प्राणस्यैव संपाता भिमानिये अनुपरतव्यापारस्यैव तस्थ पाणिपेषणानन्तरं पूर्वमसतः प्रोधख प्राप्या अथानासंभवात् । न च जीवस्याप्नुथतम्यापारस्य तदसंभवः शक्यःतस्य स्फुर णामकयागरसनवेऽपि तदानीमप्रबोधवान् । प्राणस्य तु तदानीमपि शरीरे सध रतः स्वनाममिशमन्तणोश्रवणमचेतनत्वमापादययेवेति चेतनस्य तद्वेक्षण्यं सिखाण येवेति द्रष्टव्यम् ।। १५ ।। आमन्त्रणाश्रयणमचेतनत्वमापादयत्येवेति । पाणिपेण इवाऽऽमन्त्रनेऽपि प्राणेन प्रबुहेन भाव्यम् । अप्रसिद्धंग अतसंकेतेन गन्ना आमन्त्रणे अप्रबोभो न दोषयेति चेत्-- 'मुख्यप्राणस्येदमिदं नामे' ति प्रतियोर्बित एव यक्षा सुप्तः, तदप्येषमामन्त्रणे अप्रबोधात् । मुख्यप्राण एवाहमिनि विवेकोऽयपेक्षितः। स तु अदौ आत्मभ्रमवंशशास्तीति नतिष्टतत चेत्-अस्तु। अथापि प्राणस्यानुपरतव्यापारान् सदैवैष प्रतिश्रुतेति कथमाभश्रणश्रमण ? तथा च अहमादृत इति मनाभावादनुत्थानेऽपि, अभ्रवयं कथम् । अतोऽतान एष प्राण इति भाः । नन्यश्रवणं मनसः पुरीतत प्रवेशान् इन्द्रियाणामुपरतत्वादुपपद्यते । अत आमन्त्रणातु त्थानं पाणिपेषप्रतिबोधनञ्च मे प्रणम्य ते रेफमिलियष्यतैिसें गा खाधयेदिति, श्रुण्ययं ग्रंथाश्रुत ए कथिवंतु । तथा हि-अजातशत्रुणां प्रतिबुनधरिमितस्य तत्र सुषुम्नस्य जीवस्य सम इति संति स आमयते, हे इन पाण्डवाः सौम राजजिति तद्विषयैः अनेकैर्नामाभिः। तथ. शुभानेम तस्य तदीयोपकणार्गस्थ से खखस्थानेषु थियभाव आविक्रियते । अयं पाणिपेषणेन गनमन्तफलनां यथास्थानमशतिश्च दाप्यते । एतदआयाविकारर्धमेव योपरि, कैम तवातुकुत एततगात् ' इति प्रश्नः ; उपन्यासथेति । उध्यते । देहेन्शियाणामुपरततया जीवस्तदूषतिरिक्ष इति सिद्धम् । उपलभ्यस्योच्चैसनिःश्वरूपव्यापारस्य प्रषीधितया प्रण एव जीव इति शङ्कषते । तत्र गणो देवता वैित वीभते, उतनाति इति । अर्थ सप्तभद्रणे प्राणाधिष्ठातृदेषता भद्र स्युमिति, स च बृहन् पाप्रसाः सोमो राजेति विदितमितेि व प्रणदेवतातिरितो जीव इव देहे मा भूदिति सश्च स्यात् । सा व्युदस्यते एषमामन्त्रणेन । देवताया अप्रबुद्धत्वभवेन तन्नाम्ना आमन्त्रणे जीवभूतापस्तस्या उत्पन्न बकमिनि । हाईवानुत्थाने च पाणिपेषणनमस्रमयुत्थानं न स्यात्। आतानविहितः प्रष ईयुषी च तस्य लयं व्यापृतस्य प्रज्ञामेष्टव्यम्। तष गहिरा मनोवस्थानमसेि । तथा ततबिनेनाभिमढ़नां पदानामपि तद्वर्षमेवैवितम्पम। अत आमन्त्रणाभवर्ष पघळ ओोधषु न स्वस्रम् | यति हि गनि नामानि अनिचन मम बड़यस्य , तान्य गर्भमिति | अषदेतोभषज्यति रिजवे न बीबल, लोकतं श्रमण परत,