पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ ल ब्लू जिवित [अ.१.१० पाणिग पेषं योधयाशकार। स होलस्यौ॥ १५॥ 1. पगीिनशपेयं. श. ‘पेषे इण' इति माधवरम् । स नलस्यौ। है पाणिना पेयं बोधयाश्चकार । एवममन्त्रितोऽपि सः सुप्तो नदतिष्ठत् । ततोऽजातशत्रुतं सुसं पाणिना पेषम् - 'हिंसार्था नाञ्च समनिकर्मकण 'मिति पिंषेः तृतीयाथापुषपदे णमुळ । तृतीयाप्रभृतीय तस्या 'मिति विफलात् समासाभधः – पाणिना पिषु बोधयाश्चकर प्रबोध यक्ष । स होतस्थौ। सः एव पाधिना पिष्टः सुप्तधूल, पेषणाभ्श्ववतिष्ठत्। एवं प्राणनमभिरागत्रणेऽपि अनुत्थानप्रदर्शनं जीवात्मनः प्राणान्यत्रज्ञा नार्थ। सुषुप्तिदशषामुषर्तव्यापरेभ्यः शरीरेन्द्रियेभ्योऽपचस्प जीवे सुज्ञान तस्यामपि दशायामनुपतच्यापारान् प्राणान्यवमेव ज्ञापनीयमिति, आणनामभिर मन्त्रणेऽप्यर्थानेन, पाणिपेषणेनोस्थानप्रदर्शनेन च जीवस्य प्रणव्यतिरेकः प्रद शिंतो भवति । तथाहि-मुक्षस्य प्रधानताम्‘सुखमहमवाप्समिति सैौषुप्तिकादति संन्धानेन सुषुप्तिकाले जीवशब्दितस्य सिद्धती आनन्दमूर्तिः तस्मिन्नुपतया पारे न संभवतीति तस्योपरतव्यापारेभ्यः शरीरेन्द्रियेभ्यो वैलक्षण्यं सिद्धमेव । तदानीमप्यनुप्रासादिव्यापारः प्रण एवं यदि जीवशब्दवाच्यः स्यात्, तर्हि क्लमभिगमन्त्रणे तदुरआनमावश्यकम्। लोके स्वनग्न आमन्त्रितम्योभानवर्णनम्। अः प्रणनामभेशमन्त्रणेऽप्यनुआन आपस में औक्कब्वार्थवमिति तदतिरिक्त जीवसिद्भिरिति । न ते 'प्रयगानन्, विज्ञानमये' त्यादिजीलासभिशमन्त्रमेऽप्यनुस्थान दर्शनात् त्वभिसाथ शरीरेन्द्रियमाणातिरिक्तस्यापि वशजवं (शब्दार्थधे!) न साविति वाच्यम् - देहयतिरिक्ते स्वसन् आमाभिमानशूपस संसारिणः सुदशीका सिब्बैभनणेऽप्नुयानादेव । यत धुन्वदधदितमसो पापिनों पेषमिति । यथा चिप्पेति श्रुयताम् । इवातिरितिबोधनार्थ मन आमन्त्रणमितेि पञ्चशरस्य टीडोकस्य न तत्र तत इयतम भगणविषस्वै धागोपपादयति धुलिशायामेवर्षक। - -- --- --- 4 --...- --- --