पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ...१.] बृहदारण्यकोपनिषत् १३५ श्ववियथुपेथात् ब्रह्म मे वक्ष्यतीति, ध्येय त्वा दापयिष्यामीति । ते पाणावादापेतस्थौ । तौ ह पुत्रं सुसमाजग्मतुः । तमेतैर्नामभि रामन्त्रयाश्च, दृढून पाण्डरसः सोम राजनिति । स नोत्तस्थौ । तै व्येष या ज्ञापयिष्यामीति । प्रतिलोमं विपरीतं वै तत् । किं तत् ? यर |क्षणः उत्तमवर्ण आचर्यवेऽथकृतः क्षत्रियम् अनाचार्यस्वभावम् , ‘ब्रझ मे वक्ष्यती ‘ति शिष्यवृस्य उपैया उपगच्छतीति । एतत् आचारविधायकशास विरुद्धमिति भावः । कथं तर्हि विश्वप्रप्तिरिति न वाच्यम् ; आचार्यकमस्वीकृय मैत्र्यैव केवलं विज्ञाधयिष्यामीत्याह व्येष त्वा ज्ञापयिष्यामीति । त्वा त्वम् । केवलमेव विज्ञापयिष्यामि योधयिष्यामि । ब्रझेति शेषः । वे व्र्यस्रधानं छान्दसम् । तं पाणावादाय तस्थौ। एधमुक्कू पाणावादाय हस्ते गृहीत्वा, गभयपदिष्टजीवातेरितबलज्ञापनाथाऽऽसनदुदतिष्ठत् । तौ ह पुरु सुसमाज ग्मतुः। तौ गर्यो जातिलान् तस्मिन् राजभवने सुतं कञ्चित् पुरुषं प्राप्तस्तौ । तमेतैर्नामभिरामन्त्रया । एवं सुप्तपुरुषसमीपं गायें नीचेऽजातशत्रुः ते सुप्तं पुरुषभेतैः वश्यमभं नभभिशमन्नयचर । तानि नभान्थाइ बृहन् पाण्डवासः सोम राजनिति । अत्र, “ प्रयों बच ज्येष्ठश्च श्रेष्ठश्चेति ज्यैष्ठधरौष्ठघगुणेन आणभ्य इत् बृहनियामन्त्रणम् । अव्यासस्वच प्राणधर्मः; ‘किं मे वासः इति प्राणेन पृष्टे, ‘आथे वासः ’ इति अभ प्राणवासस्त्रोतेः । तासालापाम्, 'यच्छुनं तदपा' मिति शुनवर्णाश्रयत्वात् पण्डवं युक्तम्। सखानश्रावणे, अथैतस्य प्राणस्य शरीरं ज्योतीरूपमसौ द्रः इति प्राणस्य कद्रसंबन्धतीते ॐथणय सोमेति प्रणस्त्र संबोधनम् । प्रथो वै सम्राट् ' इति अषणा राजन्निया भज्यते” इति व्यासवैः। पाणावादायतथावित्यनेन कथां शैधभत्रक्षमथ बालक्षुिसाहयामासेते धनि। त्रिस्यार्द्धभागविषयतया ययनं यासायैतमर्थतोऽभूदति भयादिना । सोमेति माणस्येति। सोमदत मुर्भग्य माने नामानि चैषुषे वयनेिइ प्रयुकाने ब। प्राणो वै सम्राडिति 'प्राभं वै सम्राश्च परं ब्रह्म’ (बृ. ६-१२३) इति वक्ष्ये सहपदस्य जनकसंबुदिस्प न प्राणस्य राजनं ततो न सिद्धपेत् । अथवा पापमिदं भ्यन्तरे कपि सदिति विश्रुश्यमति, भ्याक“शतमश्वमेन मुच्यते ।

==

=

=