पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ श्रीरगमनुबमुनिविरकिभाष्यर्थं [अ.१.१. स ह तूष्णीमास गार्यः ॥ १३॥ स होवाचाज्ञातशत्रुरेतावन् ३ इति। एतावीति। नैतावता विदितं भवतीति । स होवाच गाग्र्य उप स्त्र यानीति ॥ १४॥ स होवाचाबातशत्रुः प्रतिलोमं वै' तयद्रात्राणः 1, बैतd. शां. स ३ तूष्णीमास गार्यः । ततः पमुक्तरापरिश्तैः गर्यः तूष्णीं बर् वेत्यर्थः ॥ १३॥ स होवाचाशत्रुरेतचन्न् इति । नू इति प्रश्ने कृतः । एतावदेव किं त्वय ज्ञातमिति सोजातशत्र रबाि उत्रण पप्रच्छेयर्थः। गार्थ आहे एणायीति । एतावदेव मया ज्ञातम्; नेतोऽधिकमित्यर्थः । पुनरजतप्ततुरह नैतावता विदितं भवतीति । स्वरूपमिति शेषः । एतां ज्ञातेन प्रशस्त्र रूपं न विदितं भवतीत्यर्थः । करोतेभ्योऽन्यदेव ब्रसत्रमिति भावः । स होवाच गार्षः। एवमजातशत्रुणोक्तो अतिताभिमानः नीचाः दयुतमां विद्या', 'आपरूसो अब्राह्मणाद्विद्योपयोगः’ इति शास्त्रमनु मुख्य क्षत्रियादप्यातशत्रो जैविधमुपादिल्लुः, नानुपसन्नाब बज्ञोपदेष्टdथ मि६ शत्रयं जानन् गार्यः स्वयमेवाहेत्यर्थः । तृशब्दो नक्षविघ|पाती गार्यस्य ता" चिकमभिनिवेशं सूचयति । किमितीत्यत आह उप वा यानीतेि । स्व बार उपयानि शिष्यसन्नुषागच्छामि । मी अलविधां देहीत्यर्थः ॥ १५ ॥ स होवाचाजातशत्रुः एवमुपसनं बअिकिमबलानुवाचेत्यर्थः । हे ऽतस निरभिमनवप्रशंसार्थम् । किमिथुनच ? प्रतिलोभं चैतद् 1. पाटिन् , , तावता विदितं भवतीति। एतदुपरि, 'यो वै शस्त्रके एवैष पुमणं । यस्य तत् र्म स वै वेदितव्य' इति अधिकं षोतयुकम् । ननु शालाकिंग प्रथमविपुषः'एतमेई भोपासे'वुः । तदभावे शबढे धम्पुमतथोत:। एवमुपर्युपारेि २६ पास अलकिः इति प्रति मन्यते । कां । विचारयति कथमदं सु अतः एकं हि लोके न नूनमेषु अतो भ्रशत्वारोमात्रमिति । उनले एवमेष श आदित्यपुर्यायनेऽपेण साक्षाद् भितमतानि शर-आक-बभ मंदिग्धैममनुश्य तं बालकिश। अजातशत्रुणा तेषां पुषाणां प्राgणव सियो मेऽत अधिई ई तद्दिति प्रश्नस्थैते स्वQअचनेनसुBधुरमनुगम्य तजोऽतिरात्रप्रतिबंध | aथा च 'आत्मैवेदमत्र बसी’, ‘तद्दे’ तीब्यातमासीत् ', 'स्र एष इव प्रबिe. इति अपि तस्य विलियमवैशषी भी धर्षम् ।