पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,४.१] इदारण्यकोपनिषद् १२३ खास इति, स य एतमेवमुपास्ते द्वितीययान् ह भवति नास्राङ्गण छिद्यते ॥ ११ ॥ स होवाच गाग्र्यो य एषा छायामयः पुरुष एफमेधाहं बलोपास इति । स होवाच जातशत्रुभ मैतस्मिन् सं दिष्ठ मृत्युरिति मी अहमेत युषाम इति, स थ थमेवमुभास्ते सर्वं हैवास्मिन् लोक आयुरेति नैनं पुरा लान्मृत्युरागच्छति ॥ १२ ॥ स होवाच गायों य एवायमात्मनि पुरुष एतमेवाहं अश्रौपास इति । सहोवाचाजातशत्रु मैतस्मिन् संदिश आरमन्वीति वा अहमेत सुमास इति, स य एनमेषुषाने आमची है भक्षयामिनी हास्य प्रजा भवति । छिन्नत्वम । दिश प्ररस्परविच्छेदाभावदनपावोपतः। तत्र द्वितीयवेनोपासना फरो द्वितीयानिति । सहयवातित्यर्थः । अविच्छिन्नस्रलक्षणानपगवोपासनफलं नासाहूणश्छिद्यत इति । गणः मधुवर्गः अत्र उसकात सिछद्यते नतरितो भवति । उपासकस्य बन्धुविलयो ने भतीयर्थः। शिष्टं स्पष्टम्॥ ११॥ स होवाच गाग्र्यं य एवायं छायामयः – । छायामयः पुरुषः धच्छाया । तस्याः गृयुवतीनद्यस्वच मृयुग्येनोपासनपपतिः । शिष्टं वत् स्थष्टम् ॥ १२ ॥ स होवाच गभर्यो य एवायमात्मनि – आत्मनि शरीरादौ अहः यिभिमन्यमानो यः पुरु, ते खांसानं वै एव बलोपास ह्यर्थः । अथवा। भ्यगमसमभ्यं प्रकोपात्र इत्यर्थः । आत्मन्वी आत्मशब्द प्रशंसाय छन्दसो जैनप्रययः । प्रणतशरीरेन्द्रियादिसत्चीवष्णभन्नत्वोपपतिः । एवं तदुपासक, युवश्च आस्वी भक्तीत्यर्थः । शिष्टं स्पष्टम् । । आमनि पुरुष इति । शरीरः पुरुष इति सौधातकिश्रुनेः आश्रमपदं शरीरपरमिनि ।