पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० औरङ्गरामनुजमुनिविरक्तिभाष्युक्त (अ४ज़ा१. स होवाच गाग्र्यं य एवासौ विद्युति पूरु एतमेवाहं अलोपास इति । स होवचाजातशत्रुमं मैतस्मिन् संवदिशा, तेजस्त्रीति वा अहमेत वृषास इति, स य एतमेवमुपास्ते तेजस्वी ३ भवति, तेजस्विनी हास प्रजा भवति ॥ ५ ॥ स होघाच गारों य एचप्रमाकाशे पुरुप एतमेवाहं अक्षोभास इति । स होवाचाजातशत्रुर्मा मैनस्मिन् संमविश्व, पूर्णमभवतीति या अहमेतायुधास इति, स य एतमेवप्युपास्ते पूर्यते ह प्रजया पशुमिनां स्यास्सालका प्रजोद्वर्तते ॥ ५ ॥ स होवाच गाग्र्यं य एवायं वा यौ पुल्स एतमेवाहं जल्लो पास इति । स होवाचाजातशत्रुओ मैन् िसंबविग्राः, इन्द्रो वैकृष्फो सोमसुरूपफरकीर्तनमयुक्तमिति वाच्यम्; यदस्य सोमराजवेनोपासने सोमराज शब्दबाध्यनाविशेषरूपफकीर्तने विरोधाभाव एकशब्दरूपितवरुपप्रय सतिसत्वादिति वदन्ति ॥ ३ ॥ स होवाच गाय य एवासौ विधृति – विधुति विद्यमानस विधुदभिमानिनः पुरुषस्य तेजस्विवेक गुणेनोपासने स्वयमपि तेजस्वी भवति पासकः; तपुत्रश्च तेजची भरतीयर्थः । प्रज पुत्र इत्यर्थः। शिष्टं स्पष्टम् ॥४१ स होवच गाभ्यं य एवायमाकाशे-। आकाशे विद्यमनन्तु तदमि मानिनः पुरुषः पूर्णस्वविशिष्टोपासनायाः फलं प्रजया पशुभिश्च परिपूर्णत्वम् पूर्ण त्वप्रयुक्त नित्यपावलक्षणाप्रवर्तित्वविशेषणविशिष्टोपेंसनाय; फी प्रजासन्तानावि+ च्छितिरिति बिभागो द्रष्टव्यः । उद्वर्तते । उद्वर्तनम् = लोकान्तशमनः ।। अस्योपासकस प्रजा अस्माल्लोकालोकान्तरं न गच्छतीत्यर्थ। शिष्ट सष्टम् ॥ ५॥ स होवाच गाभयं य एवायं वाथै. - इन्द्रः पमैश्वर्यशली। योऽयं पवते एष देवानां गृहः' इति वायोर्देवस्नेकत्वपसिद्धेः देवयोवसान - लेकान्तरं न गच्छती तिं । पुण्ठादिति कमीतयुद्धमिह धटनीय । संतानाविचिच्छतिरिति पूर्व पंजाह, ‘संतानमनुआध' खर्षि पुरातापित्रा मम। आन्दोये (३-१-१) पूर्वावहिलोणावगमनं यह इलुकम् ।