पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,.बा.१.] इदारण्यकोपनि १२१ अजिता सेनेति वा अहमेतम्पास ३ति, स य एतमेवमुपास्ते जिष्णु ह्रथशजिष्णुर्भवत्यन्यपतस्यजयी ॥ ६ ॥ स होवाच गाग्र्यं य एवषभशौ पुरुष एतमेवाहं नचोपास इति । स होवचाजातशत्रुमं मैतदािन् संचविश्वा विषासहिरिति वा अहमेतमुपास ति, स य एतमेवमुपास्ते विषासहेि’ भवति बिषासहिद्दप प्रजा भवति ॥ ७ ॥ स होवाच गाग्र्यं य एवायमसु पुरुष एतमेवाहं अधोपास इति । स होवाचाजातशत्रुम मैतस्मिन् संत्रदिष्ठाः प्रतिरूप इति वा अहमेतषुषास इति, स य एतमेवमुपास्ते प्रतिरूपें हैवैनमुपगच्छतेि नाप्रतिरूपमथो प्रतिरूपोऽसाज्जायते ॥८॥ त्रैष्ठ्यम् । मरुतां गणत्वपसिद्धेरपराजिता सेनेत्युक्तिः । जिष्णुः बय शीलः । अपराजिष्णुः अपराजितः । अन्यतस्यायी = अन्यते भवः अन्यतरस्याः । शत्रव इति यावत् । तान् जेतुं शीलमस्येत्यन्यत्स्थजायी । 'दुष्यजाता 'विति णिनिः । शिष्टं स्पष्टम् ॥ ६ ॥ स होवाच गाग्र्यं य एवायमग्नौ -- विषासहिः सङ्गमक्षयः मभिरित्यर्थः । मर्षणशील इति वlऽर्थः । विषासहिबगुणविशिष्टलिपुरुषो पासनेन स उपासक, तसुनश्च विशसहिर्भवतीत्यर्थः । शिष्टं सखीम् ॥ ७ ॥ स होवाच गाग्र्यं य एवायमप्सु - प्रतिरूपः प्रतिविषः। संप्रति बिग्योपेतपादपम् अपुरुषस्य प्रतिरूक्षवविशिष्टोपासनोपपतिः। यथक्रतु यायादेव तदुपासकस्येदं फलम् । प्रतिरूपं सदृशमेव कबन्धादिकमेनम् उपासक एगच्छति आफ्नोति । नामतिरूपं प्राप्नोति । प्रतिलए सश एव पुत्रोऽस्या अत इत्यर्थः । शिखं स्पष्टम् ॥ ८ ॥