पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.९.१.] इवारण्यकोपनिषत् १११ स होवध गर्यो य एवसौ चन्द्रं पुरुम एतमेवाहं ब्रह्मोपास इति । स होवाषाजातशत्रुषु मैतस्मिन् संवदिष्ट बृहत् पाण्डवासास्सोमो राजेति वा अहमेतमुपास इति, स य एतमेषप्युपास्ते अहरहई सुतः प्रसुती भवति ; नास्थानं क्षीयते ३ ॥ स होवाच गभर्यो य एवासौ धन्ब्रे-। चन्द्रे चन्द्रमण्डले तदभिमानि तथा वर्तते यधनपुरु, तमहमुषस इति गार्थ आहेयर्थः । स होवाचाबात श्त्रुः । पूर्ववद । वृहत् पाण्डखासातोमो राजेति वा अहमेषुणास इति । बृहन् महान्, पाण्डुरं शुक्लं किरणरूपं वसिः वनं जगदाच्छादकं यस्य स षष्ट्रवासाः-उक्तञ्च ध्यासयैः"पण्डीशुभिर्जगदाच्छादकवत् पण्डवा सस्य ५ मिति- सोमो राजा यज्ञसाधनभूतसोमराजशब्दितस्ताविशेषेणैकशब्दा मिलापप्रयुक्तदभेदेन वा, चन्द्रस्यौषधीशतधा सेमराजशब्दवाच्यस्तविशेषब्क्षणौ चीनमीशतया ईशेशितघ्यसंपन्यकृतामेदेन च सोमो राजेति मैतैर्गुणैः एतं द्र पुस्सी अहमुपास इत्यर्थः। सोमनाऽभिन्नत्वेनोपासनफलमाह स य एवमेव सुषास्ते अहरह्नई सुतः प्रसुतो भवति ; नास्यान्नं श्रीयते । कुत्र इति प्रसुत नि च कर सः। उत्कणविशिष्टचन्द्रपासकः अहरहः समं पुसवानियर्थः । ऋतिविकृतिभेदविवक्षया सुः प्रमुत इयुक्ःि । चन्द्रस्यान्नभूतसमशब्दवाच्यता सकवेनोपस्यवादनक्षयत्वफळीथनमपि ततुभ्यायां युज्यत इति द्रष्टव्यम् । केचित्तु-चन्द्रस्य स्वत एव देवत्रभूतसोमत्वात् तत्वेनपासनपैमानझया भावः फलम् । तस्यैव सोमराजशब्द ब्दमुख्यार्थत्वेनोपासनस्य यथार्थसंभवे समराज दधच्यलाऽभेदोपासनाभ्युपगमस्य व्यर्थवात् । न चैवं सुतः प्रसुत इति गाग्र्यं आययं इति । अत्र संवेंत्र आहेत पदं डिन्त9तस्फमव्ययम् प्रयचेये दर्य प्राप्तम् ।। सुतः प्रसुतः इति समळताभिषक्सफरानुरोधेन उपासनेपेि समस्तविषयत्वं संपादयन् अर्थमाह यतेत । सर्वत्रेणैफेति । ऽशशिोषणचलदभावेत्यर्थः । तरि इति । शाक्रे डे सोम इति पदमभ्यालय अभ्य सोमः अहहरमधुतो भयम्। १छfि । प्रकृतिपय ङितियागभिमभिभञ्चोमयागमिप्रवैयर्थः। --



-