पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ श्रीरङ्गरामानुजनिविरचितभाष्ययुक्त [थ,३.. स य एतमेवमुपास्तेऽतिष्ठास्सर्वेषां भूतानां मूर्धा राजा भवति ॥ २ ॥ मनिन् ’ इत्यादिना विचुभयथः – सर्वेषां भूतानाच मूढं मूर्धा श्रेष्ठः , दीप्तिगुणोपेतवद्राजा इति एतैरधिात्वसर्वभूतमुधैवराजवै विशिष्टमेतम् आदि यपुरुहमुपासे । अतोऽस्य ज्ञातवादस्मिन् विषये संवञ्चो न कर्तव्य इयर्थः।। वोक्तस्य फलं दर्शयति स य एतप्रेषयुपास्ते अतिष्ठाः सर्वेषां भूतानां गृध्र राजा भवति । य एतमादित्यमेवमुकगुणविशिष्टमुपास्ते, सोऽयमतिष्ठा आदिगुणविशिश्वदित्योपासन्वशात् वयमपि तकन्यायात् त्रुण्युक्तो भक्तीति भावः । अत्र ' म एषोऽन्तरादित्ये' इत्याद्युक्तं परमामोच्यत इति न अमितय; उतरखण्डेषु वक्ष्यमाणाङ्गलभू-चन्द्रादिपुरुषसहपाठात् , अस्य पत्रक्षयनिषेधाचेति । द्रष्टव्यम् ॥ २ ॥ 1. अयं स्ल, पष्ठः । अन्यत्र ‘जकविशिष्ट' इति । साम। अत्रायमथ-भयाद् बलाकि, 'राशसद्धिः प्रतिबोधनीयः ’ इति संज्ञा समेयाय । प्रद्युम्नो राजा । न तेनोपदेक्ष्य बभूव। अथापि, ‘ अस्यार्षेषु एवं था तथा वेतेि संदेहः स्यात्; अस्मत्संदेन स व्यपैतु ’ इति खर्थे भन्यानो बालकिः, अझ ते अवाणीति बभाण । अथ के प्रति राजोक्ति; सहस्रमयादिः। तत्र द्देश आशयः सुचः- एतस्य अवि सहनं देशः | न तु उपरि अल्पाहार्यं किञ्चिद् देरै भविष्यति । मध्यमणस्य अग्राह बादात् । अद्यापि अहंवास्मभ्यं वतव्यमिति बिंबैकस्ते जात इति संतुषः । जैनक्तुल्य प्रभावाश्च ब्यं, त्वक्दो न अह्वप इति जानीमः । इत्येछ अर्षन्थना। इन वनां विहाय किञ्चित्संकुचितप्रभृतिर्थालकिः, 'एतसेवई अलोथाले | भवत एतस्मिन् संमतिरस्ति न वेति । न जाने' ति र्हमस्खर एव प्रयुज्य दर्शयामास | गई संमन्ये रत्यैव बोधरि नृप आहेति । इषेत्र रीतिः। अन्य व अभिन्नोऽयजतप्रभुः अतः अभमिमुदारधा जनकं प्रशंसन्, अतनहुषस्य मे सविधमेव । विवक्षवे भवते एतागर्थमपि सहनं वनं ददामि; अपयश्च बँधमानन्तरमधिमपि' त प्रिमीत एल बसरू; प्रयुश्च । दृशतु वः किः, ‘यद्यत् अस्माभिः ऍक्ष्यते, तत् पर्वमयमविशदमेवैतत् तवान् स्यात् । तस्माहमसंबन एतद्भीतांप्रमथ्या यज़ अयं वृको भभg ’ति आठ-, एवमेवाहं अक्षेपासे इति । निझमकोई यस्यादितमेव ब्रह्मवैनाले , तस्मात् ते अयं अझ न बैति संवेदवेद्योऽयो मा भूत् इयशयः, तत्र राजअयुझच, यदि विषय ईयद्वा अतः संदिग्धः स्यात्, तर्हि भझता संवादः कर्तव्यो भवेत् । मया स्वेतचुंसवमपि सुतम् ; एतफलादिमपि । भवतैश्चायमद्यत इति भवासंबर इह न भवतीति । इयमे तीिमा प्रीतिः कूपेषुस्तचितसृतिप्रवर्तृिज भाष्ये आयिते । तथा च मा सापह्नवनिमग्नं अगितमपनेतुं च बकध्यम्, तत्र पर्तिम् इति ईदिनेति ।