पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११५ श्रीरर्भानुषनिविरचितभाष्ययुका [अ..A.६. एतदेषां जन ; एतद्धि सर्वाणि नामानि बिभर्ति ॥ १ ॥ अथ रूपाणाम् -- चक्षुरित्येतदेष पृथग् अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति । एतदेयं साम; एतद्धि सर्परूपैः समम्। एतदेष श्रम; एतद्धि सर्वाणि रूपाणि बिभर्ति ॥ २ ॥ अथ कर्मणम्-आरमेत्येतदेषामृक्थ; ओलो हि सर्वाणि इमां युतिष्ठन्ति । एतदेष साम; एतद्धि सर्वैः कर्मभिस्समम् । एतदेषां त्र; एतद्धि सर्वाणि कर्माणि बिभर्ति । मित्यर्थः । समवमेव सामलमिति भावः । एतदेव अक्ष । वागित्येतदेषां नामां प्रक्षेयर्थः ऽशब्दार्थविवरणेनैतदुपपादयति एतद्धि सर्वाणि नामानि बिभर्ति । भर्तुत्वमेव हत्त्वरूपं ब्रम्यम् । अतः एतद्वागिनिद्रयं सर्वाणि नामानि विभतींत भर्तृवद्वानिन्द्रियस्य नामानि प्रति ब्रसवमिति भावः । एवमुत्रापि द्रष्टव्यम् ॥ १॥ अथ रूपाणं चक्षुरित्येतदेषाञ्चक्थम् । पूर्ववदर्थः। अतो हि सर्वाणि रूपाण्युचिष्ठन्ति । तेषज्ञानस्य सुरुस्लिवात् रूपस्य शुरुषितबन्नझर औप बारिकः । एतदेषां सामैतद्धि सॉल्पैस्समभ् । सर्वरूपज्ञानजनकलायाञ्चक्षुः कारणस्य कार्यसमवोक्तिः । एतदे नैसद्धि सर्वाणि रूपाणि बिभर्ति । क्षुषो रुभ्शनभर्तृवापभरणं तज्ज्ञानह्श द्रष्टव्यञ् ॥ २ ॥ अथ कर्मणग् - बिभर्ति । अत्र कर्मशब्दः पुण्यपापसमककर्मक्षर इति पूर्वमुक्तम् । आत्मशब्दो वषरः । आरमन एव पुष्यपापानि जायन्ते । स च सर्वपुण्यपापकर्तुवनुरूपः, सर्वपुण्यपापनां भर्ती चेयर्थः । पदानामर्षः सष्टः। धिभर्तीत्यत्र पोषयतीर्थे शृइणत्वरूपं मतमुतं भवेत् रूपायां चक्षुरित। ननु नामरूपान्नं रूपं हि द्रव्यगतावस्थाविशेषः; न तु नीलादिवर्णः । तत्र वर्षे तत्र बभूध एण चरणस्योक्तिः । उच्यते । भूस्रा मधुप्रीयत्वथर्वान चक्षुषो विशिष्योक्तिः । सर्वेन्द्रियोपलक्षण मेवेदमिति थी जीवषर इति । वेहत्रणसंघातपत्रमपर लघी. । अत्र कवियत्रयेऽपि ममां कृपणां कणमिश्येतयन्तस् , निष्प्रयं क्रियत इति शेषषणं युकमिव । एषामिति पदस्य पश्चात् पठनात् । तदेशम् सोऽमृतत तसिइये नामरूपविपत्तिर्मभः सर्वदुपसंहल प्रणाली यहूतप्रसवः प्रयतेत्युक्तं भवति।