पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.२.६.] इदायकोपनिषत् ११३ तेनो एतस्यै देवतायै सायुज्यै सल्फेट जयति ॥ २३ ॥ इति तृतीयाध्याये पवमं ब्रास्रणम् । ३-६. वयं वा इदं नाम रूपं कर्म । तेषां नाम्नार् -- यागित्येतदेषाखुर्थम् । अतो हेि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेष साम ; एतद्धि सवैर्नामभिस्समम् । समापनं कर्तुमिच्छेद । सभापनं कुर्यादेव । मध्ये विच्छेदं न कुर्यादित्यर्थः।। एवं सान्नमुपासनमुवाऽथ तफलमाह - तेन एतस्यै देवतथं सायुज्यं सलोकतां जयति । उशब्दोऽवधारणे । एतस्यै देवतायै इति बिमतियययः छान्दसः । एतस्या देवतया इत्यर्थः । तेन अनुष्ठितेन प्राणोपासनेन एतस्थाः प्राणदेवताया एव सायुज्यं समान्गुणयोगं सालोक्यच झालोतीत्यर्थः । २३ । ३५. वयं वा इदं नाम रूपं कर्म । चेतनाचेतनामके जगति इदं परिव्य मनमचेतनमिकं जगत् त्रयमेव । किं तत् ! नाम रूपं कमेंति--अन्न कर्म जीवी यपुण्यपापाभकमचेतनस्य नामरूपामकपरिणामे करणम् । तत्कथं देवमनुष्यादि नामरूपाकं जगत्-एतत्तियरूपमेवेत्यर्थः । तेषां नाम्नां वागित्येतदेषामुक्थम् । तेषां नामरूपकर्मणां मध्ये एषां नाम्नां देवो मनुष्यो घटः पटु इत्यादीनां वागिति शब्दनिर्दिष्टमेतत् वागिन्द्रियमकं वस्तु उक्थम् उपादानामेत्यर्थः । तदेव प्रदर्शयति अतो हि सर्वाणि नमान्युत्तिष्ठन्ति । वागिन्द्रियाधीनवात् सर्वेषु ६|मभक्षय अतः वागिन्द्रियादेव सर्वाणि गमन्युत्तिष्ठन्ति जायत इति हि प्रसिद्धमित्यर्थः।। कथमेकेन वागिनिद्रयेणानन्सनामाभिलाष इह एतदेष साम । वागित्येतदेषां संवैध नानां सामेत्यर्थःतत्र सामपदार्थ विद्युष्षनेतदुपपादयति एतद्धि सर्वैर्नामभिः समम् । कर्यानुरूफ्वाय् कारणस्य सर्वेनमभिस्समं सर्वनामनुरूपमेव वागिन्द्रिय एवमुपभर गरगोपवेः नमसभः उफमुख्यप्राणसंयुतया प्राणशच अथापश्यस जीवय नामभाविभवविमुच्य' इति इपयितुमनन्तरमाणम् । अत्र प्राण शब्दो ओबथरः, यथा चतुर्थद्वितीये अयं प्रयाचअः इलत्र अयमिति पदमपि अयममेयत्रैष जीमपरत आपयतीति । परमरणपरः ।