पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ श्रीरङ्गरामनुसुनिविरचितभाष्यमुल्य | अ.३.बा.५, तं देशभक्रिरे धर्म स एवाय स उ अ इति । यद्वा एतेऽनुबंधियन्ती तदेवाप्पञ्च कुर्वन्ति । तस्मादेकमेव व्रते चरे--प्राध्यापैयापान्याय, नेन्मा पाप्मा मृत्युनुवादिति । यद्यु परेव समापिपपिपेत् । ते देवाश्चक्रिरे धर्मे स एवाद्य स उ श्व इति । ते प्रणमेव देवाः अश्यामं अगदयः, अधिदैवतमर्यादित्याद्यश्च धर्मे चक्रिरे । जाणोपासनमेव श्रेयसाधक मिति निश्चितवन्तः । अतः स एव धर्मोऽप्यनुनेयः ; धेऽप्यनुष्ठेयः इति । अमुमेष मन्त्रोतशर्घसार्य स्वयं संक्षिप्य श्रुतिः यद्वा एतेऽनुबंधित तदे वाप्य कुर्वन्ति । वैशब्दोऽवधारणे । यत्र यसात् कारणादेते वागाश्च देवाः अपूहिं अमुष्मिन् काले मुख्यमाणमध्रियल अपास्यत्वेनावभूतवत, ससादथापि तदेव कुर्वन्ति मुल्यमाणोपसममेवानुतिष्ठन्तीत्यर्थः । एवं श्रुतिः मीमांसां परिसमाप्य तत्र निश्चितमर्थमाह तसादे क्रमेण ब्रd चरे । तस्मात् उक्तहेतुभिः एकं व्रतं मुस्यपाणोपासनमेव चरेव आचरेत अनुतिष्ठेदित्यर्थः । एवं मुख्यप्राणोपासनप्रकारं विधाय अथ तलकारमाह । प्रणयाच -. नेम्मा पाप्मा मृत्युराप्नुवदिति । उक्तप्रणोपासनारभे सभये प्राण्यादपान्याश्चैव | प्रणनाथामने = रेचकपूरके उपासनाक़तथा कुर्यात् । किमर्थम् ? मां माम् -च्छब्दोऽवधारणे -- पाप्मा पापरुपः अमरुणे सूयुर्नानुवद । धावन्तोऽयं शब्दः । मां नावाप्नुयादिति बुश इत्यर्थः । अयथा प्रगनापालनकिरणे अपेण स्थपारोपरोधः स्यादिति भधः । किञ्च, क्यु घरेव समापिपयिपेत् । यदीदं प्रथममुपक्रमेत्, सहेिं समापिपयिो तं देवा इवेरिोधं विमृश्यः ? प्राणानध्याभाररुमरेवरस्यं धर्ममेव स देखापरेि । स ए सर्वदा धर्मः । अतो बदनीभियध्यापारं परित्यज्य शणनिं भरेत् । तदुच्यते एकमेषे तं बरेल् प्राश्चैकान्पाचेति । यत् प्रायोपासनं श्रम्यम्, तत् प्रणेयोधम्। इह तु परवियानिऽस्याप्यपेक्षितं प्राणायामहममन्ननुध्यते इति एवमर्थसंभवेऽपि, 'एतस्यै वेतायै सयुज्यं सलो अयतो 'ति फळं भूषणपुस्नन्यतया स्वदुचितः मिति व्यसनपरतया व्याख्यातमिति । नेवियध्ययं परिभवे । भूचुरचुर्यादिति निया आय इति श्चाहरू।