पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. । हृदयकोपनिषद् १११ दित्य भास्याम्यहमिति चन्द्रमः । एवभन्या देवता यमर्दयत । स यथैषां प्राणानां मध्यमः प्राणःएवमेतासां देवतानां वायुः। म्लोचन्ति वन्या देवत, न ययुः। सैषाऽनस्तमिता देवता यद्वायुः (२२)। अथैष श्लोको भवति-- य6थोदेति द्वयतं यत्र च गच्छतीति । प्राणाद्वा एष उदेति प्राणेऽतमेति। १.३. दित्यो भास्याम्यहमिति चन्द्रमाः। स्पष्टोऽर्थः । एवमन्या देवता यथा दैवतम् । एवमेवान्याः श्रोत्राद्यभिमानिन्यो दिगादिदेवताः यथादेवतं तवद्देवता धृतिमतिक्रम्याभिमेनेरे : तथा निरन्तरं स्वस्वव्यापारपराश्चमूवन्नित्यर्थः ! स यथैष - वयुः। यथा अव्यममितरेषां वागादिप्राणानां मध्ये उदयमध्य न सः पूर्वोको मुख्यणः श्रेष्ठः, पवमधिदैवतं इतरासभमिसूर्यादिदेवतानां मध्ये अयुः श्रेष्ठ इत्यर्थः । अत्र हेतुमाह लोचन्ति ह्यन्या देवताःन चायुः । तराः अग्निसूर्यायाः देवताः म्लोचन्ति अस्तं गच्छन्ति न वायुः सयाहोरात्रमेकरूपस्यादिति भावः । सैषऽनस्तमिता देवता यदायुः । यदिति लिप्यययश्छान्दसः । यो वायुरित्युच्यते, सैषऽस्तमिता देवता । तस्मादधिदैले युरेख श्रेष्ठत्वेन निर्धारिनः पूर्ववद्रमिमूर्वादिभिर्देवैतैः । अतः प्राधान्येन स एवो षस्य इति भावः ॥ २२ ॥ उक्तार्थे साक्षिर्या मन्त्रे पटिगह अथैष श्लोको भवति । प्रकृतविष येऽयं श्लोकः संवादको भवतीयर्थः।' तश्चोदेति सुयऽतं यत्र न गच्छती' त्यम् पितं श्लोकार्ध स्वयमेव व्याचष्टे श्रुतिः प्राणाद्वा एष उदेति प्राणेऽतमेति । अत्र प्राणशब्दार्था वायुः । वायुप्रेरणाधीनत्वादादियादिगतेः अन्यथादित्यदेरुदय नमणं श्वधीनामित्यतो वायोरेव भवन्तीति भावः । लोकयोरार्थमाह यथदवतमिति। देवता इदं दैवतम् । तद्देवतासखीम् । तत्र ततद्देवतावृतिमिति । अथोषं एष उदेति, आयवससेनि इति काव्ये, प्रायाद् इयाशुक्तिः प्रषनागानल अस्त्र पिधास्यमनस्यानुगुष्याय । प्राणान्निषाद द्वयोः प्रणे इथिते युरेण इषितो यतीति । ,