पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५,३.A.६] करण्यकोपनिषत् ११५ तदेवत्थं सदेकमयमामा। आसे एफससचेतनूयम्। तदेतदमृद्धं सस्येन छगए । प्राणो वा अमृतम्, नामरूपे सस्यम् । ताभ्यामयं प्राणछः३॥ इति तृतीयाध्याये षष्ठं ब्रझणम् । इति इदारण्यके तृतीयोऽध्यायः ॥ तदेततूयं सदेकमयमात्मा। एवं नामरूपकर्मत्मकस्याचेनस्य चेतनभूत प्रयगारभनो जीवदत्यन्तवैलक्षण्येऽपि नामरूपकर्मलक्षणं तदेतत्तियम् एकं सदय मामा। मामल्पकर्माण्यात्मना अगृहीतविवेकानि पामरणामेकमिव भधन्तीत्यर्थः । तदेतत् द्रढयति आरम एकस्समेतत्त्र्यम् । विवेकिनां त्रयमेतत् अविवेकिनामेकं आत्मैवेयर्थः । उशब्दोऽवधारणे । अविवेकिभिरस्मा पृथक् कुतो न ज्ञायत इत्यत्राह तंऽतदमृधे सत्येनच्छअरु । तदेतद्वाक्यम् अमूनसत्यशब्द विषणपूर्वी श्रुतिः स्वयमेव व्याचष्टे प्राणो वा अमृतम् नामरूपे सत्यप् ताभ्यामयं प्राणरछनः। अन्न भणशब्दो बद्धजीवपरः । ‘प्राणो वा आशयभूयान्' इत्यादौ प्राणशब्दस्य बद्धजीवे प्रयोगात् । सत्यं पुण्यपापकर्मफलमित्यर्थः। ‘तं पिबन्ता' विंन्याने सस्यापरपर्यायस्य अतशब्दस्य कर्मफले प्रश्नोगदर्शनात। ऊर्मफलं अश्यम्भाविसथा सत्यं भवितुमर्हति । तथा च पूर्ववाक्ये अमृतमित्युक्तः प्राणः जीवात्मा। सत्य शब्दोते व नामरूपे । ताभ्यां नभस्रपाभ्यामयं प्रणशब्दिकः प्रत्यगात्म। छनैः। अतः पामरैन ज्ञायते विविल्येति पूर्ववाक्यार्थः; ततध कर्मफलभूता' नामरूपाभ्यां संपिण्डितोऽये स्वयममृतः अपहतपाप्मादिमानेमा व्याथ कुलसंबधृितराजकुमारिवत्। ताभ्यां प्रसन्नो भवति, नाभिभ्यामगृहीतविवेको भझतीति पूर्वश्वयफलितार्थ ईयर्थः । केचितु- प्रणशब्दविधृतोऽयभसृतशब्दः निरुपाधिकासुतमाणशब्दवाच्य ममः । तथा च स एव नामरूपामजगतोऽन्तर्यामी सन् जीवकर्मफलया वसुष्टाभ्यां ताभ्यां स्वयमेव विशिष्टो भवतीति वाक्यार्थः । ततश्च 'तद्वेदं नीव्यासमासीतन्नामभ्यां व्याक्रियन' इति आदौ प्रपञ्चितस्य परमामन एव मैथुनामरूपभावमित्यस्यार्थस्य निगमनपरोऽयं ताभ्यामयं प्राणछग इत्यतसन्दर्भ इत्यपि वदन्ति ॥ ३ ॥३-६. इति इवारण्यरूपधारिकायां तृतीयोऽध्यायः ।।