पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ३५ इरालयकोपनि १ ०५ प्राण आबिशति । स वै दैवः प्राणो यस्सओर्रश्वसद्मश्र न व्यथनेऽथो न रिष्यति । स एवंविद् सर्वेषां भूतानामारमा भयति यथैषा देवीवें न यथैत देवत्र सर्वाणि भूतान्यन्येचें हैौचिॐ समणि शून्यन्ति। अधिष्ठतुश्चन्द्रश्च हैनं परलोकितं दैतः प्राण आविशनीयर्थः । तस्य लक्षण माह मश्चरंथसंचरंश्च न व्यथते, अथो न रिष्यति । अत्र असश्चरन्निति दृष्टान्तार्थम् । यथा असञ्चरन् न व्यथते न शानो भवनि, नथा संचरन्नपि यो न व्यथते, अथ अपि च न रिष्यति – रिङ् झये । न नश्यति, स वै स एव दैवः प्राण इत्यर्थः । अप्रतिहतगमनादिव्यापाभहेतुः हिंसानी: प्राणो दैः प्रण इति भावः । पृथिव्यभिवृदित्यष्वन्द्ररुपदेवताप्रसादादेवस्य मनोयाधप्राण एवंविधा भवन्तीत्यर्थः । घं जीवधकरणानां तेषां मनोवाकूणानां पलके आमोपकारकत्र अक्ळ्यतिशयमुक् एवंविदः फलमाह स एवंघिरसर्वेषां भूतानगामा भवति, यथैषा देवतैवम् । यश्च एषा पूर्वेला वागिन्द्रियादिदेal संघा भूतनमिव भवति, -- अन्न वाङ्भनःप्राणदेवतानां सर्वभूतानसं मम सर्वभूतातधृतिंज्ञानतर्पणसामर्यम् -, एवं सः अयमपि भवति, यो । आणादीनां परलोके आस्मोपकारकयशक्तयतिशयं जगन् सर्वभूमी भवतीत्यर्थः । अत्रैषा देवतेति जातावेकवचनम् , पृथिव्याम्यादित्यादीनां बहुवा दिनि द्रष्टव्यम् । स यथैतां देवतां - भूतान्यवन्ति । स यथा स दृष्टतो यथा, एवमेवेदमित्यर्थः । तदेव विवृणोति – एतामित्यादिना । एतां बागादिदेवतां यथा सर्वेऽपि जन्तवः अवन्ति,-- अब रक्षणगतिकन्यादिषु । पूज़ अतीत्यर्थः, एवंविदं पूर्वोक्बाणधुपकारविशेषत्रिदमन्येवमेव सर्वाणि भूतानि पूर्व } स यथेयस्य वधमर्थमाह स शान्त इति । एद्मे प्रायः मुनिशंभी । अत्र बास् अवतीयतमेकं गयम् ; यथैष देवता, एवं स इति दूतो यम् ; बथैतानियादि तृतीपमयपि भुजम् । बङ किंचेति चाप्ये, प्रजानभेनोपमार्थ प्रतापि तत् कमल में भारत ; सुखमात्रमविपश्येदर्थाविवक्षायां युध्यपापशदशोः