पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ भीतरामतुश्चनिचिरमितभायुक्म [,.A.५ अथैनमेते वैगः आषा अमृता आविशन्ति (१७) पृथिव्यै चैनमग्ने दैवी वागबिशति । सा वै देबी वा यया यद्यदेव वदति वचनाद्भवति (१८)। दिवचैनमादित्या दैवै मन आविशति । ती देखें मनो येनानन्येव भवत्यथो न शोचति (१९)। अद्रथवैर्न चन्द्रमसश्च वे अथैनमेते देवाः भाषा असृता अविशन्ति । अथ एन एवं पुत्रे निक्षिसभरं परस्मैकतं पुष्पक्षिकमणं पुलममृता अमोषाःतत्र हेतुः दैवा मानुषेन्द्रिय विवक्षायाः प्राणशब्दवाच्या मनआइपः आविशन्तीयर्थः ॥ १७॥ तदेव अषक पति-पुथिष्यै चैनमग्नेश्च दैवी वागाचिशति । पृथिव्यै चेति तु पङ्कपर्यो। अनेरित्यन्तरदर्शनात् । पृथिव्याश्वमेध हैवी बार पतं परस्त्रं गतं प्रलमाविशतीयर्थः । ‘एतस्यै शबः इथिवी शरीरं ज्योती पक्षतिः'इति भागुक्तेः वचः पृथिव्यायतनकवत् अभ्यषिविज्ञाय ताभ्यां तत्र दैव अगाविशतीति भावः । दैत्या यो क्षणमाह सा वै दैवी बाडू या पञ्चदेव वदति तद्भवति । यया वाचा यथम् वदति अनुकूलं प्रतिले बा, हल्द् भाषेचे वेनियमेन, सा वैवी बाइ। शषसुमहादिसमर्पो बार दैवयः ॥ १८ ॥ दिवदवैनमादित्याय दैवै । मन आविशति । 'अपैलस मनसो भेसरी' मोतीरूपमसावादित्यः' इति पूर्वमुक्त् मनसोऽधिष्ठानभूतायाः दिवः आकाशात् अधिष्ठातुरादित्याय हेतोरेने पळोनिं पुण्यकभयं दैवं भण आविश नीत्यर्थः। दैवमनसो झषमह - कतै दैवं मनो येनाऽऽनन्येव भवत्यथ न षति । तेन मनसा पुलः सदा सुसी भवति, न च शोकं प्राप्नोति, तत्र दैवं मनः । अमोघसंस्थाम्बैकारणं मनो दैवै भन त्विषः ॥ १९ ॥ अभ्यनैर्न पन्द्रमसश्च दैवः प्रण आविशति । ‘अवैतरण प्राण सशरीरं ज्योतीरूपमसौ गः' इति पूर्वमुकचात्, अभिधानभूतम्बोऽद्याः बनेरिति । विषयअति अलपर्धनश भाष्यम् ।