पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३.५] इबण्यकोपनिक १२३ स यदैवैविदसान्लोकात् फेति, अथेभिरेव प्रणैः सह पुत्रभावि शति । स यद्यनेम किञ्चिदक्ष्णया कृतं भवति, तस्माद्वै सर्वसात् पुत्रो धाति । तसा पुन नाम । स पूत्रेणैवासिन् लोके प्रतितिष्ठति । एवमनुशासनस्य फलमाह - स यद्वविद्यालं - प्रैति आविशति । एवंवित् एवं पुत्रानुशासनं कृतवान् सः नि यदा अस्मांल्लोक: प्रैति परलोकं गच्छति, अथ तदा एभिरेव स्वयैः प्राणैः बधानप्रभृतिभिः पुत्रमाविशति पुत्रो भूत्वा यज्ञादिकमयमेव करोति । एवमनुशिष्टेने पुत्रेण कृतं सर्वं पुण्यं कर्म परलोकगतस्य पितुः स्वनुष्ठितपुत्रन् उपकारकं भवतीत्यर्थः। किव, स यद्यनेन-गुञ्चति । तसाव् पुत्रो नाम । सः एवमनुशिष्टः पुत्रः, यदि कदाचित् अनेन पित्रा किञ्चिकर्तव्यमक्ष्णया कोणच्छिद्रतः अन्तरा अकृतं ने कृतं भवति, तस्मात् कर्तव्यरूपात् पित्रा अकृतल्लोकओसिप्रतिबन्ध' रूपात् सर्वसत् पुत्रो युति मोचयति । पिन्न यधत् में हृतः , तत्र सर्वे स्वय अनुतिष्ठन् पितुःऍनसां पूरयित्वा तेन पूरणेन त्रपत इति भावः । तस्मात् पुत्रो नामेति । एवमनुशिष्टः पुत्रोऽपि पूर्वोक्तरीत्या पूरणेन पितुरूण पुत्रो नाम भवतीत्यर्थः । ततःचैवम्भुरासन्प्रहणं तथाऽनुष्ठानञ्च पुत्रस्य, न केवलं तुिरेवोपकारकम् , किन्तु पुत्रस्याक्षपि, अन्यथा हि तस्य पुत्रवसिद्धिरेव न स्यादिति भावः । उपपादितं पुत्रेण मनुष्यलोकजयप्रकारं निगमयति - स पुवेषेणासिन् ऐसे प्रतिनिष्ठति । सः पिता एवंविधेन पुत्रेण, मूतोऽपि सन्, अमृतोऽसि ते लोके प्रतितिष्ठति । एवमसौ क्षाि पुत्रेण मनुष्यलोकं जयतीति भावः । एवं पूर्वप्रतिज्ञानार्थेषु पुत्रेण पितुर्मनुष्यलोकजयप्रकारसुवा अवशिष्टम् ‘कर्मणा पितृलोको विद्यया देवलोक ' इत्युक्तार्थमुपपदयितुं प्रतौति 1, प्रतिबन्धः. ॥ ५. नेदं श. ग. कोशयोः पुणमषिप्ततीति न जातकलेशविषहा। अनुशपुत्रते स्वकृत्यमिति शपथ रति वर्धयति एवमनुशिष्टेनेति । सर्वस्मात् पुत्र इति । सुमतेः पुत्रथैव मोचयतीर्य इति षण' पुत्रः पुत्रप्रभोगः ।