पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ श्रीरारामसुखनिविरचितभाष्ययुक् [ छ..न.५. ये वै के च यक्षास्तेषाँ सर्वेषां पन्न त्येकता। ये वै के लोकास्तेयं सर्वेषौं लोक इत्येकत। एतावता इदं सर्वम् । एतन्मा सवें सक्षम मितोऽधुनजदिति । तस्मा पुत्रमनुशिष्टं लोक्यमाहुः तन्नाडेनमनुशासति। अशब्दार्थभूतः, इत ऊर्वं त्वं त्वमेव = त्वर्तुकोऽस्त्रित्यर्थः । अथ द्वितीयं त्वं यन्न इति पितुर्धाक्यं व्याचष्टे - ये वै के च यक्षास्तेषां सर्वेषां यत्र इत्येकता । ये यज्ञाः मयाऽनुहिन अननु हिताश्चते सर्वे त्वं यन्न इयत्र यज्ञ शब्दस्यार्थः । ततश्च यो यज्ञादिव्यापारो मया अननुष्ठित एतान्तं कालम् , मे कर्तव्यः, स यज्ञलब्दार्थस्समोऽपि त्वमेव = त्वदधीनोऽस्त्विति य । अथ त्वं लोक इति तृतीयपितृश्रावयथार्थमाह - ये वै के च लोकास्तेषां सर्वेषी लोक इत्येकते। ये के च लोक जिला अजिlध, ते सर्वे लोकशब्दार्थः । ततश्च ये लोका मया एवावतं कालमजिताः जेविअड, लोकलाब्दञ्चभूताः ते सर्वे त्वमेव = त्वया सध्या इति वै लोक इत्यस्यार्थ इति भावः । अतः अहं बले त्यादिपुत्रवाक्यानामध्ये वमेत्र पितृक्कवक्पत्रयार्थभ्युष्कामोऽर्थ इति च भावः । अथैवं पुत्रं अलि बक्क्रुः पितुः नार्थमह श्रुतिः - एतावद्वा इदं सर्वमेतन्मा सबै समयमिनोऽर्थानबहिति । लोंक गृहिणां कर्तकेयं सर्वमेदं वेदयज्ञल कमकम् एतावढं एतावदेव । एतत् सर्वं वेदयज्ञलोकासकम् अयं पुत्रः स्वयमेव भूब स्वासंपादितवेदयज्ञलोकच्छिद्रको भूवंति यावत् - इंमें भारं स्वामिनि निधय, इतः अस्लाफत् मा मां अङगजङ्ग पालयिष्यति इत्यभिप्राथवान् पिता पुत्राय अत झाले एवं ब्रवीतीति देः १ लड़थै ल। इति: मन्तव्यस्थान समाप्तौ । सापुत्रमनुशिष्टं लक्यमाहुः । तदा = एवं 'त्वं बने 'त्यादि मस्लेणोकान् एवं पितझुशिष्टं पुत्रं लेणें कसाधनमाहुः । तस्मात् = तथा तल पुगस्य लेपयसिद्धिः । लोब्यबसिद्धर्यमिति यावत् । एतं पुत्रश्शुशासनि । पितर ती शेषः । 1. ना.