पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ श्रीरङ्गरामानुजमुवित्रिकुंचतभाष्ययुक्ता अ.३.५ . बहु किमाः प्रजाः शोचनयमैवासां तद्भवति । पुष्पमेवार्थं गच्छति । न है वै देवान् पापं गच्छति ॥ २० ॥ अथातो व्रतमीमांसा यन्तीत्यर्थः । नन्वेवंविदः सर्वभूतभेकवे तानि तानि भूतानि ततापक्रम प्रेरयतम तपापं प्रपश्येतेत्याशङ्कह यद् किमाः प्रजाः शोचन्यमंचासां तद्भवति । 'यदु यस्समादिदेवशेषसफरेरणप्रयुक्तादेव पापाढतोरिमाः प्रभः। किश्च किञ्चन रोचति, तेन् अक्रनिमित्तं क्षयं आसां प्रजानामेव भवति । अभ स: सथ इत्यर्थः । ‘अभ सह समीथे चे' ति नैघण्टुकः । न त्वेवंविदः प्रेरयितुरपि तत् पत्रं भवीलर्थः । अत्र हेतुमाह - पुण्यमेघगं गच्छति । यस्मादमुम् उधासनं पूर्वं थुभविरिष्ठगायनप्रयुक्तं पुण्यमेव गच्छति प्राप्तम् , तेन च पुण्येनायं पूर्वोक्तमादिदेवनयुज्यं प्राप्तःअतस्तद्देवतावदेव अस्यापि न पापसंधश्र इत्यर्थः । वृष्टसिने उक्तार्थसिद्धयर्थ दृष्टान्तं शिक्षयति न ह वै देवान् पापं गच्छति । तत्रापकर्मसु प्रवर्तकनाभषि इन्द्रियाधिष्ठातृदेवीनां यथा तत् परं न प्राप्नोति,- तादृशो महिम हि तेषाम् । अत -- तद्वदत्र तद्विदोऽपि तन्सायुज्यं प्राप्तस्य न संघीभूतंप्रेरणकृनपापप्रसक्तिरिति भावः ।। २० ॥ एवमत्र वामनःप्राणानां सथरथ्येनोपस्थवमुक्तम् । तत्र पणस्य श्रेष्ठ निर्धारणयऽऽरभते अथातो अनमीमांसा । अथ अनन्तरम् , अतः एतादपर्यन्तं सामान्येन वामनःप्राणानां त्रयाणामप्युपासनस्योक्तवत् व्रतस्य उसनमकराय मीमांसा विचारः | प्रवर्तत इति शेषः । एतेषां त्रयाणां मध्ये 1. शोचनीयस्थ शोचथन्ती विषमाते ग. कोशे । नान्यत् । 2. देवतन के सुखदुसरूफापर करषद् अतो ऽथाश्रुतर्थरक्षणाय यथावदवतारयत नन्वेवंविद् इति । प्रणादेषु पञ्च प्रथम प्रसृताः । तेषां अत्रगमननध्यानदीनोपयुञ्जयत । वागिन्द्रिवं अवनविधया मननहेतुः। ऊ स एव मननस्थाने, ‘नदन्मा भूदचनंने' । प्रबनोकि । तत्र त्रयो वामन:भारः विशिष्य श्रीताः प्राप्तेजोतिसारत्वादेः । अधीतविद्यः पशबन्धो बधिरथ भवन्नपि कश्चनप्राणान् अतमपेक्षते मोहापायासुनायेति ते दनफल देवता:िीषसायुज्यं संहितम्। अथानुर्वेदापेक्षया मुख्यप्राणस्य श्रेष्ठपनिषयपुणसरः प्रय तनिर्धाराशरम्भः अथात इ । अभ्रान्तब्यप्युक्तत्वात् इन्द्रियध्याधारत्वाय औषमस्स । मयपि मतमीमांसेयम् तत्तत्कृतसंकल्सस्तस्य प्रयतोऽयमगिर जबयर्थः