पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ श्रीरङ्गरामानुजमुनिविरनितभष्ययुद्ध - [अ..शा.५, प्रजापतिः फलाः; धूमैगस्य गोइशी कला । स रात्रिभिरेव आ च पूर्यतेऽप च धीयते । सोऽमावास्यां रात्रिमेत्या योऽध्या कलया सर्वमिदं प्राणभृदञ्च प्रविश्य ततः प्रातर्जायते । तस्मादेताँ रात्रिं प्राणभृतः प्रार्थे न विच्छि न्थादपि कृकलासस्यैतस्या एव देववाया अपचित्यै ॥ १४ ॥

१ । १ । १ । । १ - • • • • • • • • • • • • = \ v स एष संवत्सरः - धीयते । अत्र स एष इति ’ सौम्यो वै देव तय पुत्रः' इति अवणात् प्राणाधिदेवाभूतः पूतश्चन्द्रः परामृश्यते । अत एव च स प्रजापतिरियुच्यते । ‘चन्द्रमष्यतस ऋतून् कल्पयतीति प्रक रेण सर्वतृप्रवर्तकतया स एव च संवत्सरसंज्ञः । स तु षोडशकलः । तत्र पन्द्रस्य तत्र पञ्चदश केला, रात्रय एव रत्रिशब्दितास्तिथय एव । कथं पुनः यनां तिधित्वमित्यत्राह -- स रात्रिभिरेषा च पूर्वतेऽप च धीयत इति । राध्यधीनोपचयापचयधत्वात् कलानाम् , कला रात्रय एवेत्युक्तिरौपचारिकी संगच्छत इत्यर्थः । षोडशकलवेनोक्तस्य चन्द्रस्य पञ्चदशकलायु रध्यधीनोपचयापचयासु कथिताउ, बोडशी फओ कॅल्पेयह धुवैचास्य षोडशी कलेति । षोड्याः फलाया नाशभावाद्भवलमिति द्रष्टव्यम् । सोमावास्यां-जायते। सः चन्द्रमाः अमावास्यां रात्रिं अमावास्यायां रात्रौ एतया भृगवेन पूत्रका मोठ्या कल्याण सर्वमिदं प्राणभृक् प्राणिजतमनुप्रविश्य, ततः अश्रेद्युः प्रसज्यते इत्यर्थः। । तलादेतां रात्रिं प्राणभृत--अपचित्यै। दसादेनां रात्रिम् अमावास्यायां रात्री कलसस्यापि प्रणिनः प्राणं न विच्छिन्द्य न हिंस्यात् । यस्य प्राणिने हिंसान निषिद्मा स्वरुदपा, तादृशस्य प्रणिनोऽपि इकलसस्य प्राणं न हिंस्यान् । कस हेतः? एतस्या एव चन्द्रस्थाय देवः सर्वप्राणिजनप्रविष्टयः अपचित्यै पूजयै । पूजसिद्ध्यर्थमित्यर्थः । इथा तदपचः स्यादिति भावः ॥ १५॥ ० दन्येषामपि तद् भवेत् । वक्ष्यते च आश्वलं प्रति बक्षयेन, • अनन्तं ? भन; भनेता विश्वे देव' इति संबंधािभन्यम् । एतसूचनार्थं सर्वं इति श्रूयत यश्चय इति । गमन-प्राणप्रस्तावे प्रणगतेन्द्रत्यासन्नवदनफी प्रयुक्तम् । तथा तद्देवताबेदन विनेयफलं वतुमाह स एष संवत्सर इति । फलं पुरुवस्य प्राध्येऽपि पुनः पूतिरिति कस्यते ।