पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३.५.] बृहदारण्यकोपनिषद ९९ यो वै स संप्रसरः प्रजापतिः पोडशकलोऽयमेव स योऽपभजंत्रिन् पुरुसः । तस्य वित्तमेव पञ्चदश कलाः, आत्मैवास्य षोडशी कला । स वितेनैव आ च पूर्यतेऽप च क्षीयते । तदे तत्र यदयमात्मा, प्रधिर्चितम् । तत्रायद्यपि सर्वज्यानिं जीयते षोडशकलचदविद्यमाह यो वै स संवत्सरः प्रजापतिः-पुरुषः। अत्रापि संवत्सर -प्रजापतिशब्दैौ पूर्ववचन्द्रयरो । योऽयमेवंवि पुरुषः पूर्वोक्तसंवत्सरत्वप्रजापतिस्वादिगुणविशिष्टचन्द्रवेत (वदिता), Rः अयमेव चन्द्र एव भवतीत्यर्थः । कथं चन्द्र भक्तीत्यत्राह – पोडशकल इति । यथा चन्द्रः गोऽशकल, एवं तद्देवा (दिनl?) पुसोऽपि षोडशकले भीत्यर्थः । पुरुषस्य षोडशकलवमेवोपपादयति तस्य चित्तमेव – क्षीयते । उपचयापचयशालि गवादिवितं पञ्चदशककास्नीथम् , उपचयापचयशालिवादेव। आत्मा शरीरं तु ध्रुवकलाशनीयम्; वितवदुपचयापचयथीः पदेपदे अभवत् । अतः षोडश कलत्रं पुत्रस्य संभवती यर्थः । आ में पूर्यते, अथ च क्षीयत' इत्यत्र व्यङ्गधनं । छन्दसम् । आस्मशब्दित-य शरीरस्तं ध्रुवकलत्वमे १५धादयति--तदेतनहुँ पदयभामा प्रथिर्चिल आभा शरीरं नश्यम् । नाभेर्हतीते नभ्यम् । नाभेः, नाभि नभ चे/त नभादशः । षोडशाबाशष्टचन्द्रवत् वित्तविशिष्टः पुण्यकतुल्यः । तत्र शरीरं नांभस्थानीयांमाति यावत् । वितं तु प्रधिः परिवार भूतमरनेभिस्थानीयमिति द्रष्टतमित्यर्थः। तदेवोपपादयति तस्माद्यद्य मे सर्वज्यानिं जीयते, आरभना चऽधति, प्रथिनागादित्येवाहुः। सर्वज्यानि । आ वयोहाने। यनिः नशः । सर्वनाशो यथा भवति, तथेति यत् । औपते' ऽन 'गृहिण्ये-ति संप्रसारणम् । नश्यतीत्यर्थः । यस्मात् शरीरविजेते 1, अत्राप स्यादि सबैशाने, ‘यथ। बद्रः षोडशलःएवं तद्देत पुरुषोऽपि षोधन को भवतीत्यर्थः । ग. ४. प्रतीति शेषः । । 3. जीयतेः. के. यानिं जीयत इति क्रियाविशेषणत्वात् प्रीता । क्रियाविशेषणनां भग्नसमिति

  1. द्धिः प्रमादिनः भने पततिक्षस्थले छमान्ये नपुंसकं प्रवर्तत इयावथा । इसी

ओोन्यदीि इथत' इति वा । धम्म बभिमन् यचे अदिलथः।