पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२.३.५.} इवारण्यकोपनिषत् ९७ त एते सर्व एव समाः सर्वेऽनन्ताः । स यो हैतान् अन्तवत , अन्तवन्तै स लोकं जयति । अथ यो हैतान् अनन्तानुपास्ते अनन्तं स लोकं जयति ॥ १३ ॥ न एते सर्व एष समाः । त एते वाङमनःप्राणाः सर्व एव संमः इतिमशकादीनां सर्वेषां शरीरेषु समनाः । गध दीपप्रमा 'घटगृहासादादि विषमपरिमाणधरैः असमपरिमाणाऽपि तदाधवशेन संकोचविसौ याति, तथा। आणा अपि मसकमाततदिदेहवशेन तद्देहपरिमणानुगुणसंकोचविकसीौ यान्तीयतः अणः सर्वशरीख तरुच्छरीरपरिमाणत्वेन सम इत्यर्थः । सर्वेऽनन्तः। आनन्यच्च इनमझापानां आकल्पयिवान् मन:प्राणवाम्यष्टिभेदाति द्रष्टव्यम् । तत्राद् फर्चिना आनन्येनैवेते मनोवाक्काणा उपासनीयाः । अन्तवत्स्वेनोपासने तु । तमसमाप्तिरित्याह स यो हैतान् अन्नवत उपास्से-जयति । लोकं फलम् । अन्तवन्तै लोकं जयति । उद्दिष्टफलमूर्तिर्न स्यादित्यर्थः । अनस्तं लोकं जयति= अबिटं फलं पूर्णं आप्नोतीत्यर्थः । अत्रानन्तशब्दः चिरकालयित्वाभिप्रायः । प्राणपादे हि सर्व एव समाः सर्वेऽनन्ताः 'त्यानन्त्यश्रवणात् प्रणशठि तानामिन्द्रियाणां बिभुत्वमिति पूर्वपने प्राप्ते, “ अणश्चे" ति सूत्रेण सिद्धा निततम् । तत्र, 'तमुलामन्तं प्राणोऽनुमती ' त्यादिक्रान्यादिश्रयणात् 'परि छिमत्वे सिद्धे उफानयादीौ पार्श्वस्थेनुपलभ्यमानत्वादणध प्रण भवन्ति । 'अन्तानुपास्ते ’ इत्यनयश्नतिस्तु दर्शनश्रवणाचमन्तकार्यविशिष्टतया तदुपासन विधिपरेति किम् । अतमनुसरामः ॥ १३ ॥ 1, षट गृह प्रमदाभासमपरिमापायेि. ग. 2, परिमितत्वे. ग, (१) आदियाधिष्ठानमपीति । तं १ि उपस”; “मनःषपोनि मानिदेवतान्तरभवोऽयं श्रुतित्वाविशेषमपि संभवतीत्यभ्युपगन्तम्यम्” इति। त एव इति । केशर उन्मनोः घः तत: प्रागन अग्न्यादित्यचन्द्रामा प्रहणमिति ३- तेर्षि अनन्धस्य वहुपतोऽभावेन तदधिष्ठेयशमनःप्रगल्यमन्पमायैसस्योष यतया श्रधनप्रकृतमनःभागप्राणस्पैम युद्धदित्याशयेन बसनःप्राणा इति आवा । न मृषामेनवनवे पूत्र्यमये सर्वेषाभिनिद्रयाणामानन्दमशोकमिति भगवे सुकमिति मे - प्राथवे नस्योरगेि अननमिष्यते गीते , अविलेय उ