पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ श्रीरामभुजमुनिविरचितभायुक् [अ.३.५ अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसाथादित्यः। तद् यात्रदेव मनस्तावती धीस्तालन साचादयः । तौ मिथुने सभेताम् । ततः प्राणोऽ. जायत । स इन्द्रः । स एषोऽसपत्नः । द्वितीयो वै सपनः। नाम सपनो भवति, य एवं वेद ।। १२ ।। अथैनस्य प्राधान्यापः शरीरं ज्योतीरूपमॐ चन्द्रः । तच् पावनेत्र प्रषस्लावत्य आपः तानसें चन्द्रः । अर्थतस्य मनसो द्योः शरीरम् । हे खुश शब्द आकाशरः, न तु लोकविशेषः ; अनुपपत्तेः । न हि स्वर्गलोक एव मनसोऽधिष्ठानम् : अभ्ये ममनस्कत्वमसङ्गात् । शुशब्दो हि लोकविशेष त्र नभमत्रे च वर्तते ; ‘मु- लोको द्योदिवौ द्वे लिया 'मितिवत् , ‘चे दिवौ द्वे नियामी व्योम पुष्कमपर मिति च त्रिकण्डोक्तेः । तत्रापि ममर्धात् हृदयाकाशे पर्यवस्मंत । हृदयं च्छिद्रूर आकाश आयतनमित्यर्थः । ज्योतीर्थमसावादित्यः। औद्यआंदंघ मनस्तावती चैतावानसावादित्य इत्यस्य पूर्ववदर्थः । अत्र मुनस आदित्य धिष्ठानकवमपि श्रुतिप्रामाण्यादभ्युमातव्यमिनि द्रष्टव्यम् । तौ मिथुनं समेताम्। तै अम्पाट्रिय मिथुनं संभृतां मिथुनीभावमगच्छत् । ततः प्राणोऽजायत । अस्यायमभिप्रायः-आदित्याधिज्ञेयमनःपूर्विका अभ्य धडेयवावयवृत्तिः । तदुभयपूर्विक पञ्चवृत्तिप्रणाधीन शरीरप्रवृत्तिरिति । स इन्द्रः। सः प्राणः इन्द्रः परमैश्वर्यशली- त्यर्थः । इन्द्रियान्तरापेक्षया प्राणस्येश्वरस्वादिति भावः । स एषोऽसपक्लः । प्राणः असषन इत्यर्थः। प्राणस्य(सपत्रवं चक्षुरादिषु स्वसदृश (ख प्रसिद्धिरहित बम् । सक्षशब्दार्थकथनेन श्रुतिस्तदेव विवृणोति--द्वितीये वै सपतः । एवं मनोवाक्प्रवृक्षपूर्वकशरीरप्रधृतिहेतोः प्राणस्येन्द्रवामपनन्गुणवेदनः फलमाह - में हास्य सपदो भवति य एवं वेद । स्पष्टोऽर्थः ॥ १२ ॥ अथैतस्य प्राणस्यापः -- चन्द्रः ! 'प्राण वा आपः’ इति हि श्रुतिः । पानीयं प्राफिनां प्राण विश्वमेव च तन्मय'मेस्यायुर्वेदविदः । अतः प्राणस्य अथ एवं आयतनं आधार इत्यर्थः। मन्द्रो ज्योतीरूपमधिष्ठता प्रणम्य | अनो यत्र प्रः, तत्र तदधिष्ठानमापः: अधिष्ठाता इन्द्रस्वातीत्यर्थः।।