पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४.३.त्र,५.] दारण्यकोपनिषत् ९५ यकिश्च विजिज्ञास्यम् , मनसस्तट्टपम् । मनो हि विजिब्रस्थम् । न एनं तद् भूत्वाऽवति (९ )। यरिक्रयाविज्ञातं प्राणस्य तदूष। प्राणो ह्यविज्ञान १ प्राण एनं तद् भुवनति । १० ॥ नस्यै त्रयः पृथिवी शरीरं ज्योतीरूपमयमग्निः । नद् याः येध यज्, त ती पृथिी, विनयमनिः ॥ ११ ॥ यकिश्न विजिज्ञास्यं -- अलीति । विजिज्ञार्थं विचिन्तनीयमित्यर्थः। यस चितितं देवादिमुपकरोति, नङ्ग भन एोधकरोति । चिन्तितैर्देवादि मिरभने क्रियमाण उपकर; तच्चिन्तनकरणभूतमनःप्रयुक्त "वेति भावः ॥ ९ ॥ यस्किझाविज्ञातं --- प्राणे ह्यभिज्ञः। हि -यस्मात् प्राण इन्द्रिया गचः, तस्मात् सोऽविज्ञातः । अतः प्रणश्यतिवदविज्ञानमालोपत्ररकं सर्व वस्तु प्राण एवेति भावः । प्राण एनं तर्भूत्वाऽति । पूर्वमुकूरु राञ्चन्तितं यदुपकरोति, तद्भव प्राण एवोपकरोतीत्यर्थः । प्राणवति हि जीवे अदृष्टदिक्काशादचन्तितं करोति, अनसदुपयरः प्राणप्रयुक्त इति भावः॥१०॥ एवं प्रशस्य त्रयाणामाधारान् अधिष्ठातृध दर्शयति – तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निः । तस्यै तस्याः । विमतिप्रत्ययः छन्दसः । अय वागिन्द्रियस्य पृथिवी शरीरं आयतनम् । 'ॐ0खादियानाष्टक [प- ? } गोळ्थं पार्थिवांशमाश्रिव वागिन्द्रियं तिष्ठतीयर्थः । ज्योतीरूपं ज्योनि मैथमधिष्ठातृदेवतारूपम् अयमग्निरित्यर्थः । तद्यावत्येव चाक् वात्रती पृथिवी तावानयमग्निः । तत् एवं पृथिव्यन्योवगिन्द्रियं प्रति आधारत्वदधिष्ठातृत्वाच यावती या यत्र यत्र चागिन्द्रियं वर्तते, तावती पृथिवी तत्र तत्र तदधिष्ठान या पृथिव्यप्यस्ति; तावानयमग्निः तदधिषु तयाऽरिष्यस्तीर्थः ॥ ११ ॥ 1. जिइगोलस्थम्’ इत्येतावदेव, ग. प्राण इन्द्रियागोचर इति । इन्द्रियागोचरत्वरूपमधिकतयं वामनसयोरप्यविशिष्ठ्। , 'इषि विज्ञाता' (मनो हि विबिम्यम्’ इति पृषं इष्याय व इमियागोपरक मुखरप्रयोजकत्वमेकविताभिसंहितमिति ध्येयम् ।