पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ श्रीरारमिशअसुनिविरचितभाग्ययुक्त (अ३.५. एषा सन्समायत्ता ; एषा हि न । प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत् सर्वं प्राण एव । एषा खन्तमायता। एषा व सर्वस्यान्तं सर्वपदार्थानामियतामाया प्राप्त । सर्वेषामियत प्रकाशयितुं शक्तोतीत्यर्थः । एषा हि न । एषा हि व स्वयं नान्तमायत्ता अन्यैरपच्छिनेत्यर्थः । वाक् स्वयमन्थपरिच्छेद्य सती इतरेषा तु परिच्छेदिकेकयर्थः ।। क्रममतं प्रणयनोपकारककारमा - प्राणोऽपानो व्यान उदानः सभानेऽन इत्येतत् सर्वं प्राण एव । प्राण एवं प्रणमNपानन ब्याननदनन सममनास्य व्यायधरैः प्राणापानव्यानोदानसमाननामकरसन् तद्विारा उपकारकः अन इति सामान्यनामकथेत यावत् । नितञ्च - " फलवृद्धिर्मनौबछदिश्यते " इति । इयं हि तदधिकरणम्--मुख्य; माणः किं वायुभत्रम्, ॐ तदीयद नक्रिया, उस वायुरेव कश्चिदवस्थाविशेषमापन्न इति विशये, ‘थः प्राणस्स वायुः'। इति श्रुतेः वायुमात्रं प्राणः । अथक उच्छ|सनिश्वासात्मकवायुक्रियायां प्राणः शब्दप्रसिद्धेः क्रिया व स्यादिति पूर्वपते मते-"न वयुक्रिये पृथगुपदेशात् "। ‘एतस्लाजायते प्रणो मनसर्वेन्द्रियाणि च । खं वायुर्यातिराप’ इति बाबपेक्षया। आयत्सत्वनघत्तयोर्मिथो विरोधात् विषयभेदं दर्शयति मवेश्येयदिना। इन्द्रियरूप। घ/ नित्यानित्योभयरूपशब्दप्रवर्ति; अपनॅशानपभ्रशोभयमकशब्दश्रवर्ति; अतिरिकविषये । अन्तमायत्ता, ब्रह्मविषये तु न परं गच्छति; यावदर्थ वाचकशब्दाः सन्ति भगवकृता इतुिं पदार्थो नामन्तमायत्ता, अथाप्यथांनमसंख्यत्वात् प्रपट्टी बाचक्षनामनेकधात् प्रतिशब्दं शक्यः ब्यार्थानभ्याय गतगियोत्येभपे भाव्यम् । अनपक्षस्य ४कप्रमादितिभ्यतिरिच्य कूर्मादिति विशेषमात्रपरले, 'पशवृतिर्मनवद् व्यपदिश्यते' इति सूत्रे पचेत्युपलक्षणं । वध्यम् । तदपेक्षया अन त सामान्यनिर्देश ईत निधी युद्ध आशयेनाह अन इतीति ।। समाहीनां मनधीनत्वात् सर्वं मन एवेखि शुरु; अभानाडीनां प्रथभत्रणस्ता तु कथमिति या भनाय अम इति मन्यनर्देशः । अत एव हे विशेषणभेदविशेषितः प्राणानादि र्भवति । स एव मुखनविसर्षवरूपविशेषमे प्रशदधि क्षेत्रे प्रथमः प्रणः; गनविषय शातिप्रवर्षे प्रथते सर्वोsयनः प्रभा भर्तीति भाथः ;