पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|-३,५. अदारण्यकोपनि एतन्मयो वा अयमास्मा ; चाप्यो मनोमयः प्राणमयः ॥ ३ ॥ पृथगेव द्रव्योत्पतिप्रकरणे व्यपदेशात् न वायुमात्रं तस्किमा वा प्राणः । तर्हि विम ह्नितस्तरस् ? नेत्य – “ क्षुरादिवतु तसहस्राधादिभ्यः "। चक्षुरादि धदयं जीवोपकरणविशेषःन तत्वान्तरम् । प्राणसंवादादिषु चक्षुरादिभिः सह अणस्य शासनं भूयमाणं हि तत्सयमवगमयति । तथा मुख्यः प्रण इत्यादिव्यए देशोऽपि प्राणशब्दितचक्षुरादिसजात्यमेववगमयति इत्यर्थः । ननु प्रणस्यापि जीवोपकगत्वे तद्वदुपककक्रिय वक्तव्या ; तदभावान् नोपकरणनमित्यत्राह । "अकणच न दोषस्तथा हि दर्शयति । करणें किया। उपकारकक्रिय राहित्य य दोषः स न संभवति । शरीरधारणलक्षणोपकारकभक्रयां हि श्रुतिरेव दर्शयति, ‘अहमेवैतत् पञ्चधाऽऽभानं विभज्यैतद्वाणमवष्टभ्य विधारयामि " इति, 'प्राणेन रक्षनपरं कुलाथ मिति च । नन्वेवं नामभेदञ्च कर्यभेदश्च प्राणापाना थतचान्तरं युः । नेयुच्यते, " पञ्चवृत्तिर्मनवश्चपदिश्यते " । यथा 'समः संफसो विचिकित्सा अदाऽश्रद्धे' त्यादिवचनात् मन एव कार्यभेदन यथा () क्रमादिसघ्दैन्यपदिश्यते, कमादयो न मन्सस्तत्वान्तरम्- 'एवं प्राणोऽपानो व्यान उञ्चनः समन येसवें प्राण एवे ' ति [ चचने प्राणस्यैकस्यैव कार्यभेदात् प्राणा पानव्यानोदानादिघ ] बचनानि वत्सरं प्राणापानादयः ['इति सिद्धान्तसम् । अत्र न मे धर्मभूतज्ञानावस्थाविशेषाः मादयो मनसस्तत्रभस्मेवेति कथं कामादीनां सत्त्रासशस्त्रनिषेध इति वाच्यम् - कमादिरूपज्ञानपीणामहेतुमाधवस्य मनस एव कामादिशब्दैरभिधानम् । “न तत्वन्तरं ' कामसंकर' इत्यादिवाक्ये कमाईले शब्दितमिति व्यासायैरुवाच । प्रकृतमनुसरभः । एतन्मयो घा अयमारमा। वैशद्यः प्रसिन । अयमात्मा = औषः । एतन्मय इत्यस्यार्थमाह -- घायो मनोमयः प्रणमयः । प्रयें मघव । प्रनवक्शणभचुर इति याषत् ॥ ३ ॥ 1. चकारो नाति शा. श• दोयिकया ।। 2, अस्मिन् क पाठे पूर्वपक्षे आने सूर्यस्य सिद्धन्ति प्रियभामयः । समं किञ्चिदधिमा भर्हरति दिना । अभ न य इत्यत्र अस ग म इति प# स्वस् ि