पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,३.डा.५. ] इहरण्यकोपनिषत् ९१ मस्संकल्पो विचिकिस्सा अद्धाऽश्रद्धा धृतिर्धृतिर्हर्षेर्भरित्येतत् सर्वं मन एव। तसादपि पूछत् उपस्पृष्टो मनसा विजानाति । यः कथं शन्दो वागेव सा । भवः । अयस्समिदमुच्यते दर्शनश्रवणे मनःकणके इति, कामादिकमपि मनः ॐणसमेत्याह्न कामस्संकल्यो - सबै मन एव । कामः विषयाभिलाषः संक्षन्यः न्यवसायःविचिकित्सा सन्देहः, अद्ध कर्म आस्ति यबुद्धिः । अश्रद्द तद्विपरीतबुद्धिः, धृतिः प्रीति: अधृतेः अप्रीतिः ही लत, धीः प्रमाण जन्यज्ञानमात्रम्, भीः आगामिदुःखशक्ष, एतत् सर्वं मनः मनःकणमेवेते 'फले चार्थः । कथं (११) क उपचारात् कामादीनां मन एव प्रधानं साधनमित्युकम् । मनसो ज्ञानकरण हेसनमाह – तसादपि पूछत उपस्पृष्टो मनस विजानाति । तसा मनसो ज्ञान फरगस्त्वेन सर्वजीवकणादेन पूछः हपग्रहणयंग्रचगोचरेऽपि प्रदेशे वृकादिनोपपृतो मनसा विजानाति वृश्चिकादीन् अनुमिनते । अयथा तत्र वृश्चिकादिज्ञानं न स्यात् । तस्मादपि हेर्मक एवं सुनकरणमेते भावः । एवं मनस आत्मभोगार्थचमुषत्र। बचत –“ यः कश्च शुदो वा गंध सा। परेषां नाभिमतार्थज्ञापनाय प्रयुज्यमानो यः कश्च सNऽपि शत्र भागत्र वागिन्द्रियधीनं चरणकर्मेत्यर्थः । ततश्च शब्दभिवदनमे जीवानां वागेि श्रेयसाध्यiकार इति भावः । अन्न सेति स्त्रीलिनेिदेशो विधेयाभिधायिभावछ अभिप्र ये । कार्यकरणोषनारनिर्देशश्च पूर्वं देव इट्थः । अत्र एवं पूर्वत्रये मदनां मनःपरिणामरूस्त्रदश्च पशस्तः। तथासति वैरुध्य98नदियञ्मने। । 1. मनःपङ्गमेवेयर्थः । । कॅमः सङ्कल्प यादिना बहिरिन्द्रियनिपेत्रं मनसो बहुत्र अरणवादों तत्र अथमिथुनं भवति । धीः प्रमणपट्टनमत्रभत । दी हय वै श्रीः चिन्ते युकभ। न। तस्मादपि पृष्ठम् इति अस्रे अनुकगोन्पम् प्रमाण बरे झनं तत्र (एनं मनष्यम् ।