पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ श्रीरामनुज्झनिनिचितभाष्ययुक्त (अ..,५. तसिन्सर्वं प्रतिष्ठितं यत्र प्राणिति यश्च नेति । पयसि वै सर्वे प्रतिष्ठितम् । यत्र प्राणिति यव न। तदिदमाहुः संबसरं पयसा जुह्रदय पुनर्भयं जयतीति, ने तथा विद्यात् । यत्र जुहोतितवः पुनर्दूत्युभपजयति एवं विद्वान् सर्व हि देवेभ्योऽयं प्रयच्छति ।। 1. में एवं विद्वान् स सूर्य के पा, अथशब्दो वाच्योपक्रमे । पयसः पश्वनशदेव बासमत्रं तसं अतृणाद इति पयोमात्राइर इयाहुरित्यर्थः । तथा च यवीहितृणाधवनायोग्यकालेऽपि पयस एव पशुभिराष्ट्रियमाणत्वात् पथः पश्चन्नमिति युक्तमिति भावः । तसिन्सर्वं प्रतिष्ठितं यच्च आाषिति यश्च नेति व्याख्येप्रहणम् । तद् याबड़े-पैयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यश्च नेति । यत्र प्राविति चेष्टते मनुष्यपधादिकम्, यत्र न चेष्टते वृहादिकम् , तदिदं सर्वं पयसि प्रतिष्ठितं पयोधीनजीवनं हि प्रसिद्धमित्यर्थः । सासतिष्ठतुश्तल सापि पथशब्देन अणात् शशणमपि पशोश्नकवं संभवतीति भावः । तद्यष्टि दमाहुः संवत्सरं – न तथा विद्यात् । संवसरं फलं पयसा जुत् पथोड़ने कुर्वन् अपभूर् जयतीति यदाहुःतद्युनस्तथा न विय । तर्हि कथं ज्ञातव्यमित्य वह - यदहरेव जुहोनि तदहः पुनर्भूत्युमुपजयति । अस्मिन्नहनि पयसा जुहोतितबहमोत्रस्यध्यपयआहुत्यैव मन्नेवहनेि अपमृत्यु जप्तीलयर्थः। [अष् मृत्युशब्दयोर्यवधानं स्वसम् । एतज्ज्ञानस्य फडमाह - एवं विद्वान् सर्व

िदेवेभ्योऽभार्थं प्रयच्छति । अओषमित्यधशब्देन पपभाग्यादिश्लष्यते।।

एवं विद्वान् एकाह्नमान्नसज्यपयोहोमस्यापर्युजयफरवशानन् यत् अयं सयति, तत्र सर्वे देवेभ्य एव ददतीत्यर्थः । देवेभ्यस्तदानेन यत् फलं अभते, सबभत इति भावः । 1. मात्रमादर्षभात्यैश्वर्यं जयचर्य । ग. वह्निमाहुरिति पक्ष. शा हुषितोऽल । पृथुभपयतीवापतुजर्ष इति सूत्रोपजब यविधाऽचि प्रगहैिं । '