पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ल,३..५ . ॥ इरण्यकोपनिषत् ८५ पशुभ्य एकं प्रायच्छदिति । तत् पयः । एवं धात्रे भनुष्याश्च पशवश्चोपजीवनि । तस्मात् कुभारं जातं घृतं चैवाने प्रलिलेइयन्ति, तनं वा नु घापयन्त । अथ वत्सं तमाहुरतृणाद इति। , प्रतिलिश्यन्ति. , प्रनिळ्य-त. था. क्रमप्राप्तं गीष्यारमनेऽङलेति मतं वक्तव्यबाहुल्यादन्ते याचिकीर्षिः अतिक्रम्य तदुतरामन्तं स्थकर्ते पशुभ्य एई प्रायच्छदिति प्रतीकं श्रुत्वा व्यच - तत् पयः । पयो धागे - अतृणाद् इति । तम् पयः । तत्र पशुध्यो दया मन्त्रोक्तमन्नं पयो' रूपमित्यर्थः । अत एव हि मनुष्याः पश त थश्च अग्रे प्रथमः पथ एवोपजीवन्तीत्यर्थः । अत्र मनुध्याधोपजीवतीयकस्य 'शुभ्य एकं प्रयच्छ " दित्यत्र पशुशब्दो द्विपचक्षुष्यारसाधारणो द्रष्टव्यः । तस्मात् अथ द्विपातुष्पादनसादेव जातं कुमारं जातकर्मसंकरे धृतं चैव पयोविकरं पूर्वमेव अग्रे प्रथमतः प्रलिलेह्यति आस्वदयन्तीत्यर्थः। लिहूषतमणिचि द्विर्वचनं अथासम् । स्तनं वा नु धापयन्ति । जनकभषकलणे तनं वा धापयन्ति प्रयतीत्यर्थः । नुसब्दः सवर्थे । अथ चसं जातमाहुरर्णव इति । 1. यः संक्षिप्रमियर्थः । क स्त अपि निर्गर्भसंभो मनसिकृस्येति २थमेथमेष पाठे । पदे आलिंग्यनिषेधपरतया व्याख्यानं प्रथमपषि नियमभ्रगङ्गे अम्यङ्निरसपरतया व्याख्यानमप्रसमित्याशयैग ! भरध्याच्या तुं प्रभवैध । याजुॐ इन ताच्छील्ये इका। जनशील इयर्थः । । ३ याजक इति । परस्य अम्येपिरवं शतपथीये प्रसिद्धमति च श। रे | अंतः पूर्वोक तौ । हुतं होमोधयुकें प्रकृतं प्रस्तमिवाविव असोशिया मनुषयुधमिलों के नियमात्रमेव हुतहुतभ्रामितं दर्शयितुमेव तस्यापीति सम्यनिषेध इति । तस्मात् संयम्य निर्भयावगमादियर्थः । बळपाहुर्विति । तत्र पर वरूप्यबाहुपरणं तदशस्य प्रकृते प्रधान भेषम् अषमे सप्तममाझगभाव ! यविषमयते इति अछिनस्याञ्जस प्राप्तवान् आशष्य सामान्यविवक्षा पयसा युक। अत ए। धृतम्य तेषस्य चोपरेिक्षकम् । द्विपबतुरिति दुग्धमासिप्रावेण । देरपि षषःसंनिहितस्याथरिन । पयः क्षीरमेय, शरथि तेन नविलुईदिति मतः ।