पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३.५. ] इवारण्यकोपनिश १७ () कसा वानि न क्षीयन्ते अद्यमानानि सर्वदति । शुरुषा वा अक्षितिः । स हीदसनं धूमशुनर्जनयते । 1. स्लात् श. म. तस्लाव वानि न क्षीयन्ते अद्यमानानि सर्वदेति व्याख्येप्रहणम् । अन्न तस्यादितिशब्दार्थं व्याचष्टे - पुरुो या अक्षितिः स ईदमत्रं पुनः पुनर्जनयते । वैशब्दोऽवधारणे । अक्षिति; अक्षय ' इत्यर्थः । यस्मादक्षयः " पुरुसः परमात्मा प्रत्यहमानि पुनः पुनः प्रणिकर्मानुसारेण जनयति, तस्माद्भ तोहरहरधमनन्यप्यनुनि ने हूयन्त इति मन्त्रार्थ इत्यर्थः । 1, असृतः, क. ४. यस्मात् अक्षतः (अक्षितिः ! } अक्षयः, क. ऑस्सlतानि न क्षीयन्ते इन विंशद एव घृताविह , भाध्यन्दिने च पठ्यते । तस्म दिति प्रश्न इति श&। अस्मात् सुवरूदिति च माघम् । तत् कथं तस्मादिनि भाध्यक्ष इति चेत् – अत्रेदं मध्यमं । वस्सदिति प्रतिप8ोऽस्ति चेत् - अंन्थयः समक्षमः । तथा। हि - यत् सRIPानीयार्थं अस्पदं धत् तदसापेक्षमवतिष्ठते । एझमस्येयदिनम्यानि सप्तत्रानीत्येतपरिगणनाय प्रतानि प्रथमत्राभ्येऽनुप्रविनि । एकं साधारणम् , हे देवे, श्रीभ्यामने, पशुभ्य एव नियों सRखानि अस्सद जमथ तस्मादिति वा, अजनयदिति के [ तस्मादि त वाऽथैः। ‘यत्र पूर्वोsया सर्वस्मात् , तस्मात् पुरुषः' इति यदिघस्य तस्याः दिति प्रतिसंबन्धि । एवञ्च तस्मादि य य नियसर्षपितृजन्यमानादिघपेतितार्थम०४५मरि । अन्यथा तु कफातानि न झीगन्ते इति प्रश्न परस्मत लोकस्य, लङ्ग उपरि समझन. यिम् । यत्तु पुरुषो य अक्षितिरिति ब्रह्मर्षे तत्समशनमितेि - तन्न युक्तम् - अणनिरपेक्षभेग औोत एव ममाभनय प्रतिपत्तव्यत्वात् । अन्यथा प्राण लोकयान हतायाः पूर्वरीति सिद्धयः भभस | अतः कस्मादिति पाठे, अस्मात् तानेि न क्षीयन्ते, सर्षपितुर्जगत। स हि पितैव, न तु पुत्रः | अ ने अन्धत इति न क्षीयतेतेन पित्रा जभ्यमनादितिीच्या प्रश्नथं प्रभमुखेन समाधानमेव मनसिकृत्य प्रकृतमिति धरूम्यम् । असतः प्रसादिपस तस्मादित्यत्रेव पर्यवसानामिति तथैव श्रुतिपाठे आS, अर्था वा सोऽतु अन्यथाभावेऽपीति । यदा एमस्येत्यारभ्य, ' कस्मतानि में हीयन्तेऽद्यमानानि सर्वहे'यन्तं प्रत्यक्षतया पूर्वमनुसंधाय, यत् सप्तमानि मेधया तपसाऽजनयत् पिता तदिति प्रथमार्थ मुत्तरमेनानुसंधेयम् । अषप यथावशानुसंधाय कस्कादियतः प्रक् इतोभ्यस्मादिति । पूरणीयम्। इतोऽन्यस्मात् अस्मात् । अन्ते, एतस्मातेन क्षपन्त इति । एष भाष्यमर्थः सिनमिह । पुत्रो या अक्षितिनित्र अक्षितिभवस्य गर्भधित्सया पुंसि परमागर्