पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ भीरक्रामनुनिविरचितभष्यणुका [ब,३.,४. यथा ह वै खय लोकयारिष्ट(टि)मिच्छेत् । एवं हैवंविदे सर्वाणि भूतान्यरिटि () मिच्छन्ति । तद् वा एतद् विदितै मीमांसितम् ॥ १६ ॥ आत्मैवेदमग्र आसीदेक एव । एवं स्वात्मनः सर्वभूतलेवपरिज्ञानस फरमाइ - पथ इवै खाय लोकाय - इच्छन्ति । हवैशब्दः प्रसिद्धौ । यथा लोके जनः खाय लोकाय खभोगशनाय । अरिष्टम् । रिडै नाशः । 'रिख हिंसायामिति हि धातुः। भावे क्तः । अरिर्थे = अनासमिच्छति । एवमेवास्मनः सर्वभूतलोकविदे । सर्वाणि देवपितृषभृति आदिपीलिकं भूतानि अटिं क्षेमें वछिन्तीत्यर्थः। एवं परमधाम्ने लोकत्रयसदनोपयुक्कं प्रयगामिनः सर्वभूलोकमुपपाच, अथ तदुपजीवनेने क्षममकृतं परमासनो लेकवमुपसंहरति - तद्वा एतद्विदितं मीमांसितम् । तत्रै एवं प्रत्यगात्मनः सर्वभूतकपर्शनादेव एतत् परमप्रकृतं परमामनो लोकवं मीमांसितं कैमुतिकन्यासर्कनुगृहीतं सत् विदितमित्यर्थः। उरीय प्रयगामिन एव सर्वभूतलोकत्वे प्रत्यक्षसिद्धे सर्वात्मनः परमा मनः सर्वभूते लोकज्ञे न संदेवत्यमिति यावत॥ १६ ॥ आत्मैवेदमग्र आसीदेक एव । इदं जायापुत्रादिविभागञ्जबल् अग्रे तदष्टेः पूर्वकाले जाधापुत्रादिविभागशुभक्षण एक 'एव आनैवासीत् । परं ब्रह्म 1. ऋ. 5 ४, ‘ लोकनं वदनं मीमांसितं कैमृतिन्थाथतीनुग्रहीतवेपथुः " इत्येतञ्चदत्र ग, कोशे | 3. एकः पुषरूथ एव स्धत इत्यर्थः, गः इच्छेदिपेकभवनं अथात्रर्शनं पस्यकस्यचिद् दृश्नन्तताया अहणार्धम् । अत्र तु प्रकृत परमैछन्ती शूद्यते, स्त्रय लोकायेति च पूर्व छोकमित्युः परमरमा, तदा। येथ परमैं अन्नं खय शश्वतं धनं परमस्माल्यं योर्क प्रति अभिझिमिले. तमसृद्धिपरत तदा, तथा सर्वा भूतानि एतें जोअमेव से प्रति अरिर्णिमश्वसत्यर्थोऽर्षि स्थान् । एवं परमस्मानमावेद्य तस्योपासन लोइयश्च मीममिया। अथ पूर्वत्रण प्रस्तुतानां अणानां तदुपासनपरिज्रस्वं बोधयितुं भूमिधमारचयति अरमैबेयमिति । अनुक्षायां अजधायाश्च सर्वं जीव परमरमरविलेयश्वधान् कृता प्रशुका । संसारिणः