पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,३.५.] ७७ अथ यदलनते तेनषीणाम् । अथ यह पितृभ्यो निपृणाति' यत अजामिच्छते. पितृणम् थ यत् पशुभ्यस्तृणोदकं विन्दति, तेन पशूनाम् । यदस्य गृहेषु श्वापदा वयस्यापिपीलिकाभ्य उपजीवन्ति, तेन तेषां लोकाः । 1. निर्गुणाति, निर्गुणाति. पा. यमाहोमभ्यं देवानामुपकारकत्वेन लोक इत्यर्थः । अथ यदनुते तेनर्षाणाम्। अनुव्रते साध्ययमधीते इति यत्, तेन अध्ययनेने अषीणां लोक इत्यर्थः । अथ यह पितृगः निगृणाति । पिण्डोदकादि प्रयच्छति यदित्यर्थः । निQणा नीति ठे निर्मर्णन() औ‘दैहिकः । गृण () हिंसायामिति हि धातुः । यक्ष प्रमामिच्छते । प्रलमुधादयतीति यदिति यावत् । तेन पितृणाम् । लोक इति शेषः । अथ यन्मनुष्यान् -- मनुष्याणाम् । अथ अपिच । आमयते गृहे शयनासनlवकाशप्रनेन अतिथीन् वासयते इति यत्, सम्यशनं इदतीति च यत्, ततो मनुष्याणां लोके इत्यर्थः । अथ यत्पशुभ्यः--पशूनाए । तृणानि च उदक तृणोदकं पशुग्यो गवादिभ्यो विन्दति लम्भयतीति यदि यर्थः । तेन पनाम् । लोक इति शेषः । यदस्य भृशं- वेषं लोकः । आपिपीलिकाभ्य इयन आझ अभविधौ । आपदा धादयः। वयांसि ककादीनि । [क) बलिभण्डपशाळमादि यदस्य गृहस्य गृहे श्वपक्षिपिपीलि आद्य उपजीवन्ति, अतस्तेषां लोक इत्यर्थः । 1. निसृणमनि .....निमर्णन. " आये। तत्र तत् स्थापयिंतुमिी को कमीमांसा । धं द्वयोर्भदः श्रुत्यभिमत इति अत्र अर्थ व पेन अयम्पदप्रयोगदे आयत इति । य ओङ्कयेति । आस्मास्मीयतचिनः चशब्दस्य सर्वनामत्वात् खयेलिक छन्दसम् । य खग धगय। गया छोके भव्य भौगोप मरणस्याविनाशमिच्छति, एवमन्येलर्यः । एवं स्वं लोकमिति पूर्वप्रापेि स्थल धन त्वं संभवति । परमात्मन एवानननवत् । अनेन उत मे तिम्,’ ‘धनग्नर्जय सुरम् ,' 'अd मे संति तेलाचे व पैतामहं वनम्,' 'आहिर्बयधनमाध,"भने वयं अथ राये ’ इदिअनुसंधेयम् ।