पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ श्रीशमक्षुष्खनिविरचिभाष्ययुक्ता [अ.३.४. न हास्य कर्म श्रीपते । अस्सद्धयेवात्मनौ ययत् कामयते, तत् मुजते ॥ १५॥ अथो अयं वा अस्मा सर्वेषां भूतानां लोकः । स यज्ञोति यद् यजते, तेन देवानां लोकः । आत्मानमेव लोकमुपासीतेत्यर्थः । लेवयत इति लोकः फलम् । उपायभूत मञ्चनमेवोपेयभूतं भजेतेत्यर्थः । एवंसत न पूर्वोक्तो दोष इत्याह स-न हास्य कर्म दीयते । उक्तरीत्या परमस्मोपासकस्य कर्म न क्षीयत इत्यर्थः । अत्र कर्मशब्द उपासनपरः ; तदेनं भूतकर्मसं वा । आमोपासकस्येतरकर्माप्रसक्ते रिति द्रष्टव्यम्। कर्मणः क्षणिकस्य अंत्र निषिध्यमानं क्षत्रिं नाम दायिफलक रूप में कर्मणश्चक्षयफलकत्वमुषसनाद्वारेति द्रष्टव्यम् । तसाचेवारभने यथा कामयते तन युजते । तसादेव ब्रह्मवेदनार्दनः - हिशब्दः श्रायन्तप्रसिद्धिं दर्शयति - अयमुपासकः, 'स यदि पितृलोककामो भवति सम्पादेवास्य पितरः समुतिष्ठन्ति , " सस्मादेव तच्छूते " रिति श्रुतिस्त्रोक्तरीत्य आरमनः स्त्रस्य यश्च कामयते यथदभिलफिस्, तत् सर्वं सर्पमात्रेण सृजः तीत्यर्थः ॥ १५॥ ननु आत्मानमेव लोकमुपासीतेरुक्तमयुक्तम्। लोके हि नाम प्राणिभोग स्थानविशेषः । तथाचमनः कमित्यालच कैमुतिकन्यायेन पत्राणिो लोकवं वर्शयतुं प्रयगामिन एव सर्वाकारवेन सर्वैस्तोषेधयत् सर्व प्रथम माह - अथो अयं म आभा सर्वेषां भूतानां लो। अथोशब्दो वक्ष्यात रोपकमे । वैशब्दोऽवधारणे । अयं अमेति प्रध्यक्षसिद्धः आस्मा वै जीवलैव सर्वेषां भूतामं लोक इत्यर्थः। तदेवोपपादयति- स यज्जुहोति यद्यजते तेन देवानां लोकः । सः प्रयागमा । जुहोतीति यत्, यत इति । , अभ }. अस्मात् . क. इतरकर्माप्रसक्तेति । 'दीयन्ते चास्य कर्माणि तस्मिन् र परुषरे' ते त- प्रीइम्य अकधतया अस्त्र कमॅलस उपासनेन तरनुगमनं ”तेि एवं इति भावः । एतत् प्रतुत आम, अथो दिन प्रस्तूयमाभवे हते भ्रमयुखायमतरयति गणित ) परभापन बेवर्षे प्रथमस्वापेक्षय औपमन नेमसुवि8 प्रश’ इति