पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ. ..४,] बृहदारण्यकोपनिषत् । नेवंविन्महत् पुण्यं कर्म करोति, तद्भस्यान्ततः क्षीयत एव । आरमान मेव लोकमुपासीत । स य आत्मानमेव लोकमुपस्ते, ७५ वैशब्दः प्रसिदैौ। लोक्यते दृश्यत इति लोकः । नित्यनिमिः सर्वत्र अjयवयमानत्वात् परमात्मा लोक इत्युच्यते । एवंभूत' स्वं स्त्रीषमसरासनम् अदृष्ट दर्शनसमनाक्षरेण शनेनाविषयीकृय' यः पुमानसालोकन् प्रैति लोका सरं गच्छति, तमेनं सः परमांमा/ स्त्रभूतेऽपि न भुनक्ति न परिपश्यति । क्रय हेतोरित्यत आह - अविदितः । अनुपासिः इत्यर्थः । उपासनाभावे वस्तु गया शेषितया आत्मभूतोऽपि संसारं न निवर्तथोत्यर्थः । यथाऽs: वेसहारे '] योगी ग5नस्य: 'गङ्गां सर्भिः शरीरस्थं न करोयनौषणम् । निसृतं कर्मचरितं पुभतस्यैवै भेषजम् । एवं स हि शरीरस्थः सर्पिर्वत् परमेश्वरः । विना चोपासनां देवो न करोति हितं नृणाम् ॥ इति । अत्र दृष्टासमहि - यथा वेदो-ऽकृतम् । वेदस्यं पर्वोपकारार्थममृततया सर्वस षाण्येऽपि (यथा सः]] अनधीतं न पालयति, यथा ज्योतिष्टोमादि वैदिकं कर्म अन नुष्ठिनं नोपकरोति, ‘नवेश्वरः स्वस्य शेषभूतोऽपि अनुपासिः संसारं न निवर्तयती त्यर्थः । यदि ह व अश्यते विन्महत्पुण्यं कर्म करोति, तदाशन्ततः क्षीयत एन। हैशष्यः प्रसिद्धी ! अने वि अत्रसवि यदि वाऽपि(वे अपि) महदश्वमेधादि पुषं कर्म करोति कुन्त अस्य अश्राविदः कर्म अन्ततः उद् गणोऽपि - बहुकालं खिलापीति यावत् -धीयते नक्षयेवेत्यर्थः । क्षीणफलं भवतीति यावत् । ‘यो वा एतदक्षरं गायविदित्वा अस्मिन् लोके जुहोति यजते तपतयते गङ्गनि वर्षसहस्राणि, अतदेवास्य तद्भवती' त श्रुतेरिति भावः । अंशः किं अर्थभिस्य | आI6 - आसमानमेव लोअgआसीत । इतरत् परित्यज्य १. लास्समी. ग, ५. अविषयी कृत्कािर के 3, लः अभभभूतोपि का स्वामभूतो कि? , पश्मिरी . ओसे। 6. ‘तपेख६ः’ इत्येतय. ग।