पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामभक्षुबनुनिविरतिभायुब [अ... तदश्नवेव देवेषु लोकमिच्छन्ते, शाखणे मनुष्येषु । एताभ्य हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा असाचोका खं लोकमदृष्टा नैति, स एनमविदितो न भुनक्ति, यथा वेदो वाऽनन्तोऽन्यदा कर्माकृतम् । यदि ह वा अष्य प्रसादमिस्राक्षणैौ प्रशंसति- तसादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येषु । तस्मात् बुद्धिवाद्वक्ष्यमाणाद्धेतोःपूर्वोक्तहेतोर्वी - देवेष्विति निर्धारणसप्तमी - देवेषु देवानां मध्ये लोकमनावेव चछन्ते इच्छन्ति । लोकं फलम्। असाविति निमितसप्तमी । अनेर्निमितादेवेच्छन्ति लोकम् । मनुष्येषु मनुष्याणां मध्ये प्रक्षणादेव निमित्तात् लोकभिच्छन्तीत्यर्थः । यद्वा देवानां मध्ये अनावे हुत्वा, मनुष्याणां मध्ये आक्षण एवं दत्वा लोकमिच्छन्ती त्यर्थः । तसादिति पूर्वामृष्टं प्रशस्त्यहेतुमाह - एताभ्यां हि रूपाभ्यां जनाभवत् । प्रथमत इति शेषः । एताभ्यामनिबदलणरुपभ्यां हि यस्मात् फ्रं जप्त प्रथमको विशिष्टमभवदित्यर्थः । अतोऽनेर्देवेषु, आक्षणस्य मनुष्येषु अभजत्वाद् प्रशल्यमिति भावः यदभवत्। तसालेकमिच्छन्तीति पूर्वेणान्वयः । एवं निखिलजगकरणवादिगुणकमात्मस्वरूपमुक्त्वा तदनस्यावश्यकर्तव्यल माह यो हवा अस्साटोकात् -- कर्माकृत। अथशब्दो वाक्यान्तरेषक्रमे अथ ए देवनां मनुष्यविशेषादनुशस्यत्वमुकम्। अथ परमस्मीपे नोपसितव्यः, तस्या स्वाद; खामिनः खरक्षणस्य च स्वतः प्रादादित्यत्र, ‘संसारसन्त्रवाहित्वा रक्षांपेक्षा प्रतीक्षते’ इति तमेिं दर्शयति अथेयादिना । यो बिदित्यो नैति, तं विदितो भुना इत्युक्तो बेदनं दिनऽपि स्यातल्या रक्ष्यं व्यकि विशेषे काचित् प्रतापीति सर्वत्र भेदन गलाय ब्यनिरेऽमुखेन निः । तत्र बेनं विहितज्ञानविशेष इति उपासीतेत्यनेन दर्शितम् । अभ्र अष्ट, अविदितःउपासीत इति पदानां प्रयोगेण दीनवदनोपासनाना भक्षं प्रत्याश्यते । अत एव श्रीभाष्ये इथयारबचन बेदनस्योपाखन व उपासनस्यापि एषीने पर्यवसानं दतम्, ‘दर्शनम्माना भुरा प्राप्तेषादिता' इति सूत्रमोक्ष्यम् | धृतिरियं प्रतादिति । यदि ह वा अपीति । ३ वा अषी चस्य अतिप्रsिीयर्थोऽप्रमतः । शार्दूरेपि, अद्भुनक्त अन्सहरमाऽपी’युकम्। अत्र एष ‘थ ४’ इतैि विभज्य । संखारे इति न ज्यायातम् । ४ ४