पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३.,४.] वृहदरण्यकोपनि तदेतद् ब्रह्म क्षत्रं विट्शूद्रः । तदभिनैव देवेषु त्रभवत् । ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रः । ७३ उक्तां चातुर्वर्थसृष्टि निगमयति - तदेतद्रन्न क्षत्रं विट् शूद्धः। तद् तदा = उक्तरीत्या आक्षणक्षत्रदिवर्णानां ब्राहणो जातत्व एतद्दैव सक्षत्रविट्शूद्गजमिति भावः । ननु ब्रह्मणः कथं 'चातुर्वर्थत्रपत्रम्। अत्रादि वर्णलयद्भुिक्त; न जकवर्णसृष्टिरनेत्यपेक्षायामाह-तदपेिनैष देवेषु ब्रह्म भवन् । अभिनेतीयंभावे तृतीय ‘स मुखच योनेर्हस्ताभ्यां चाभिभव ते' ति, 'तेजोरसो निवर्तनामि' रिति च सृष्टयेन प्रागुक्तेनाग्निनैव बिशष्टं सत् • जं अन्न देवेषु अभवत् जलणोऽभवत् । अनिरुपं ब्रन बनणस्त्रघातिमत् । 'काठिन्यघन् यो बिभर्ति तस्मै भूयस्मने नमः इति । अतः प्रेक्षणsसद्वारा। आरुणत्वमित्यग्निरूपे ब्रह्मणोऽभवदिति अर्थसितोऽर्थः । एवमेव ईद । विशिष्ट ब्रम । तडू क्षत्रियव जातिभद्रभू ; सुरुङ्गविलयवेशटं श्रेष्ठ तव। बैदवजातिमदभूत् ः पृथिवीरूषविशिष्टं ब्रह्म तद्र दलबातिमदभूदिति सिद्ध एवं परत्रप्रणो देवेषु जनगणवक्षत्रियवयदि अन्तिमसम्मीन्द्रादिद्रारकमित्युक्तो मनुष्येषु आक्षणत्वादिजातिभवप्रकारं अक्षणो दर्शयति - ब्रह्मणो मानुषेषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शत्रेण शूद्रः । ब्राह्मणो मनुष्येष्क्रिय घालणेनेत्य श्याहर्तव्यम्, बालणेन ऑक्षण इति । क्षत्रियेण क्षत्रिय इयुतप्रथानुसारात् । ततश्च देवेष्वन्यादिद्वारेणेव मनुष्येष्वपि परं ब्रम् ब्रामणद्वारा ब्राह्मणानामद भवन् । क्षत्रियवैश्यादिद्वारा क्षत्रिवदिजतिमदभवदित्यर्थः।। 1. चतुर्वर्ण, के. • - - - - - । परमात्मनो देवेषु दैत्रादिभ्यः प्रागुको शतः, अणभावस्तु में सामने तत्राह तदग्निनैवेति । अनेQखजयत्नस्योक्त्या प्रणवमुकप्रयमिति भावः । पूर्वोक्तमदर्शक एवमरः । अनुक्तोऽपे सतिरस्ति आपण: | अतु सः । उरू एवं कलिश्चिदस्ति प्रणत्वमिति च एवघरभावः । असणेनेत्यध्याहर्तव्यमिति। वीक्ष्य तु प्रशाभश्चदितीि महापदस्यात्र परमर्षतं विधाय परं अम् आङ्गणः मनुष्येषु ब्राह्मणस्पभाक् भत् प्रभव -षऽभवदित्युकम् । अत्र सू ऐक्याथ, 'फगा मनुष्ये' ति स्य पूर्वत्र पदक्षुष इति तृतीयाध्याहारः कृतः । 10