पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३.शा.४.] इदारण्यकोपनिक्षज्ञ ७९ सकामयत जया मे स्यात्, अथ प्रजायेय, अथ विी मे स्यात्, अथ ऊर्भ मुंबीयेत । एताधान् वै कामः । नेच्छेघनानो भूयो विन्देत्। तसादये सबैकाकी कामयते-जाया मे स्यादथ प्रजायेण, अथ वित्तं मे स्यादथ की क्षुर्बयेति । स यावदष्येतेषामेकैकं न प्राप्नोति, अकृत्स्न एव तावन्मन्यते । (परमामा ?) यापुत्रादिसृष्टेः पूर्वं केवलपुरुरू५ एव स्यित इत्यर्थः । सोऽकाम थत - कुर्वीयेति। सः पुरुषरूपः परमास्मा अकामयम । किमिति ! मे मम आया भूयात्, अथ तदनन्तरं पुनादिरूपेण प्रजायेय, अथ विलय मे भवतु, तेन यज्ञादिकर्म कुर्वीय कबिशीत्यकामयतेयर्थः । परमभनः सर्वनामरूपा प्रथम कर्मानुगुणं प्रथमं पुरुषरूपेण सृष्टीबद्दर। एतादृशकामनाधिपत्त्रम्, काठिन्थान् यो बिभॐि तस्मै भूम्यामने ’ इतिवमुख्यमेव द्रष्टव्यम् । एका बान् वै कामः । जायापुत्रवितकर्मव्यतिरेकंग संसारिणां कामः समाविषयः कोपि नास्ति । किलदेशवामेवेत्यर्थः । नेच्छंधनातो भूयो विन्देत् । चन शब्दोऽयर्थः। इच्छअपि चितयन्नपि’ अतो भूयः एभ्यो जायापुत्रवित इर्भरथोऽधिकं त्रैगुण्यनिष्ठो न लभत इत्यर्थः । तसादप्येहैिं –ञ्चीयेति । तरुद्रेतोः एतषि अद्यत्वे ऽपि एकाकी पुरुषः जायमुत्रवित्तादिरहितः जायापुत्रवितकर्माण्येव कामयते यर्थः । अत इदानीन्तनैफ़किंपुरुपे दृश्यमाना / कमन, एवमेवscपभूत्' इत्यन्न ज्ञापितेति भावः । स यावदप्ये तेषामेकैकं -- मन्यते । सः एकाकी पुरुषः पावत् यावन्तं कालं एतेषां जायादीनां चतुर्णां मध्ये एकैकमयं न प्रश्नोति, तादातरं अकृत्रः एकांशहीन ह्येष शमनं मन्यते इत्यर्थः । अत इदानीन्तनदर्शनानुगुण्येनाग्रेऽप्ये. से जयादीनां चतुर्णामयं कामनाविषयवभवधेयमिति भावः । , भिन्सयमपि तोऽथस्थत काम्यन्तरमस्तीति चिन्तयप्रपग. कैलता वि6ि जायादिविशिष्टताहत । स चतुर्मुखधगृति संर्पयेयुष्यते प्रथमम पुरुषः हुपेण वटबीचेत नतुर्युःक्षप्रणम्। उकं हि प्रकूस इममेघमानं दुधाऽआलयम्' ते । एवम्भूतेन एतदर्थमेष वृध्या सर्वोऽथ जी ईशॐस्नतापेशीति । एवं लोकस्थिति अदर्थं विरकलश जायापुत्रादिh; इनमेषापेक्षिधमित प्रधानाथंमह तस्योकुलतेति ।। शुभस्थस्य मागडिपजायापेक्षाविव उपास्तशश्नमनोमोपविधिग्निधौ तपेक्षिा