पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( अला. और रामनुजश्चनिवि तस्मात् क्षत्रात् परं नास्ति । तस्लाव् अलणः क्षत्रियमधस्ता दुपास्ते राजंश्चये । क्षत्र एव तं पशे दधाति । सैषां क्षत्रस्य योनिर्यद् भव । तसाद् धषि राजा परमतां गच्छति, बलैयानत उपनिश्चयात खां योनिम् । य उ एनं हिनस्ति, खाँ स ७ ७ "(१g//युl I. मपि व्यासायैर्णतम् । तस्मात् क्षणात् पूरं नास्ति । यस्माद्धेतोरिन्द्रादयो देवश्रेष्ठ अपि क्षत्रियाः, तस्मात् क्षत्रियात् परं श्रेष्ठं नास्तीत्यर्थः । तस्माद्रालण; क्षत्रियमधस्तादुपास्ते राजप्तये । यस्मात् क्षत्रियः श्रेष्ठःतस्मात् बरुणोऽपि राजसूययज्ञे क्षत्रियमधस्तात् क्षत्रियसाधतान् - 'ततोऽन्यत्रापि दृश्यते ’ इति द्वितीया - उपास्ते उपविशतीत्यर्थः । अत्र एव तद्यशों दधाति । गजस्ये शहा अशनियामन्त्रितः ऋत्विक् राजानमाह –‘छं राजन् त्रभासी 'नि ति अषण तथा प्राणवपयुक्तं यशो राजसूये क्षते क्षत्रिये एव अषणो यस्मा कारणादवघ्रांति, तलाच हेतोः क्षत्रिय एव श्रेष्ठ इत्यर्थः । सैषा क्षत्रस्य योनिर्यद्वा । एवंविधस्यापि ( क्षत्रस्य, अझ= जालण इति थ. स योनिरित्यर्थः । राजसूये क्षत्रियगतातिशयस्यापि श्रामणधीरू यजनाध्ययनयोलदधीनस्थश्च क्षत्रियस्य श्रेष्ठद्वी ऑक्षणानुग्रहयुक्तमिति भावः । योनिशब्दाभिप्रायेण सैषेति कीलितनिबँचः । “तलाघश्चषि – योनिम् । तस्मादेव हेतोः यद्धपि राजसूयाभिषेकञ्चशायां परमतां श्रेष्ठतां राजा क्षत्रिय गच्छति, क्रमवसाने तु खां योनिं स्वयोनिमृते बाळ घालणमेव उपनिञ्जयति अनादिकार्याय ब्राह्मणसमीपमुपेत्य निहीनतया अयनीयर्थः। य उ एनं हिनस्ति खां स योनिमृच्छति । य उ = यस्तु क्षत्रियः एनं क्षणं हिनति, सः वेतावलियर्थः । भौमवर्णकार्यराज्यपाछादिव्यापारविचनं अहं क्षत्रिय इत्येअभिमन बभ्रमः स्यादिति । निरिति क्षिशिशने झागे अयलिझानक्षोनिः ।