पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ वध्यपनिषत् योनिमृच्छति । स पापीयान् भवति, यथा श्रेयसें हिंसित्वा ॥ ११ ॥ स नैव दृषभवत् । स विशमसृजतयान्येतानि देवजातनि गणश आख्यायन्ते - वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ १२ ॥ स नैव व्यभधत् । स शौर्दी वर्णमसृजत पूषणम् । इयं है पृण । यें हीदं सर्वं पुष्यति, यदिदं किञ्च ॥ १३ ॥ स नैत्र व्यभवत् । स तच्छेयोपमयसृजत घर्मम् । भां योनिं स्त्रोत्पत्तिनमेव । कुछनि हिनमस्तीत्यर्थः। " मातृह। पितृ४| भवतीति यावत् । तदेव विवृणोति स पापीयान्--इंसिस्वा। यथा श्रेयांसं पित्रादिकं हैिंसिस्वा पापीयान् भवति, एवं पपीयान् भवतीत्यर्थः ॥ ११ ॥ स नैव व्यभवत् । स विस्रमसृजत । सः पमामा 'क्षत्रं सृषि में व्यभवन् । त्रिभुवं नाप्तवान् । ततो विशं वैश्यामसृजतेत्यर्थः। तदेव दर्शयनि यान्येतानि देवजातानि -मरुत इतेि । देवजानानि देव समूहः गणशः गणरूपेणास्यापन्ने । वसुरुद्रादित्यधिदेवमरतां गणदेवता प्रसिद्धेः ॥ १२ ॥ स व ध्यभवत् । स क्षौद्रं वर्णभसुबत पूषणम् । सहृsई। इयं वै श, इयें हीदं सर्वं पुष्पनि यदिदं किञ्च। इयं पृथिव्येन पूषेयुच्यते । =ि यस्मात् यदिदं कि श्यमानम्, इदं सर्वं पुष्यति । अतः थिव्या एव सर्वकार्य पषकवत् पृथियेवं पूषेयर्थः । यथा अमीन्द्रादीनां प्रागात्क्षत्रियवयव, एवं पृथिव्या अपि शूद्रत्वाश्रयवं तदभिमानिदं व द्रष्टव्यम् ॥ १३ ॥ स मैप व्यभवत् । तच्छेयोपमन्यसृजत धर्मम् । एवं चातुर्वर्णै मृष्टयनन्तमपि सः अस्म। नैव व्यभवन् विभूतिं नाऽऽप्तवान् । अतो विभूति भृद्वर्थ 8-योषं तस्य श्रेयरूपत्वेन प्रनिर्दिष्टस्य क्षत्रियसापि श्रेयोरूपं भर्भ सृष्टवानित्यर्थः॥ • मभिमूह. क. थे. मधुमकि ः